Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रभूति

प्रभूति /prabhūti/ f.
1) происхождение
2) сила, мощь
3) достаточность

sg.du.pl.
Nom.prabhūtiḥprabhūtīprabhūtayaḥ
Gen.prabhūtyāḥ, prabhūteḥprabhūtyoḥprabhūtīnām
Dat.prabhūtyai, prabhūtayeprabhūtibhyāmprabhūtibhyaḥ
Instr.prabhūtyāprabhūtibhyāmprabhūtibhiḥ
Acc.prabhūtimprabhūtīprabhūtīḥ
Abl.prabhūtyāḥ, prabhūteḥprabhūtibhyāmprabhūtibhyaḥ
Loc.prabhūtyām, prabhūtauprabhūtyoḥprabhūtiṣu
Voc.prabhūteprabhūtīprabhūtayaḥ



Monier-Williams Sanskrit-English Dictionary

---

  प्रभूति [ prabhūti ] [ prá-bhūti ] f. ( [ prá- ] ) source , origin Lit. TāṇḍBr.

   imperious demeanour , violence Lit. RV. iv , 54 , 3

   sufficiency Lit. RV. Lit. TBr.

   a ruler , lord (?) Lit. RV. viii , 41 , 1.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,