Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

चङ्क्रमण

चङ्क्रमण /caṅkramaṇa/
1. расхаживающий; гуляющий
2. n. см. चङ्क्रमा

Adj., m./n./f.

m.sg.du.pl.
Nom.caṅkramaṇaḥcaṅkramaṇaucaṅkramaṇāḥ
Gen.caṅkramaṇasyacaṅkramaṇayoḥcaṅkramaṇānām
Dat.caṅkramaṇāyacaṅkramaṇābhyāmcaṅkramaṇebhyaḥ
Instr.caṅkramaṇenacaṅkramaṇābhyāmcaṅkramaṇaiḥ
Acc.caṅkramaṇamcaṅkramaṇaucaṅkramaṇān
Abl.caṅkramaṇātcaṅkramaṇābhyāmcaṅkramaṇebhyaḥ
Loc.caṅkramaṇecaṅkramaṇayoḥcaṅkramaṇeṣu
Voc.caṅkramaṇacaṅkramaṇaucaṅkramaṇāḥ


f.sg.du.pl.
Nom.caṅkramaṇācaṅkramaṇecaṅkramaṇāḥ
Gen.caṅkramaṇāyāḥcaṅkramaṇayoḥcaṅkramaṇānām
Dat.caṅkramaṇāyaicaṅkramaṇābhyāmcaṅkramaṇābhyaḥ
Instr.caṅkramaṇayācaṅkramaṇābhyāmcaṅkramaṇābhiḥ
Acc.caṅkramaṇāmcaṅkramaṇecaṅkramaṇāḥ
Abl.caṅkramaṇāyāḥcaṅkramaṇābhyāmcaṅkramaṇābhyaḥ
Loc.caṅkramaṇāyāmcaṅkramaṇayoḥcaṅkramaṇāsu
Voc.caṅkramaṇecaṅkramaṇecaṅkramaṇāḥ


n.sg.du.pl.
Nom.caṅkramaṇamcaṅkramaṇecaṅkramaṇāni
Gen.caṅkramaṇasyacaṅkramaṇayoḥcaṅkramaṇānām
Dat.caṅkramaṇāyacaṅkramaṇābhyāmcaṅkramaṇebhyaḥ
Instr.caṅkramaṇenacaṅkramaṇābhyāmcaṅkramaṇaiḥ
Acc.caṅkramaṇamcaṅkramaṇecaṅkramaṇāni
Abl.caṅkramaṇātcaṅkramaṇābhyāmcaṅkramaṇebhyaḥ
Loc.caṅkramaṇecaṅkramaṇayoḥcaṅkramaṇeṣu
Voc.caṅkramaṇacaṅkramaṇecaṅkramaṇāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.caṅkramaṇamcaṅkramaṇecaṅkramaṇāni
Gen.caṅkramaṇasyacaṅkramaṇayoḥcaṅkramaṇānām
Dat.caṅkramaṇāyacaṅkramaṇābhyāmcaṅkramaṇebhyaḥ
Instr.caṅkramaṇenacaṅkramaṇābhyāmcaṅkramaṇaiḥ
Acc.caṅkramaṇamcaṅkramaṇecaṅkramaṇāni
Abl.caṅkramaṇātcaṅkramaṇābhyāmcaṅkramaṇebhyaḥ
Loc.caṅkramaṇecaṅkramaṇayoḥcaṅkramaṇeṣu
Voc.caṅkramaṇacaṅkramaṇecaṅkramaṇāni



Monier-Williams Sanskrit-English Dictionary

 चङ्क्रमण [ caṅkramaṇa ] [ caṅkramaṇa m. f. n. going about , walking Lit. Pāṇ. 3-2 , 150

  going slowly or crookedly Lit. W.

  [ caṅkramaṇa n. going about , walking Lit. Āp. Lit. Suśr. Lit. Pañcat. Lit. Cāṇ. Lit. BhP. Lit. MārkP.

  going tortuously or slowly Lit. W.

  rotation (of a wheel) Lit. Siṃhâs. xvii , 2

  a place for walking about Lit. Kāraṇḍ. xii , 79 ; xviii , 91 and 112.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,