Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सस्वेद

सस्वेद /sasveda/ покрытый потом

Adj., m./n./f.

m.sg.du.pl.
Nom.sasvedaḥsasvedausasvedāḥ
Gen.sasvedasyasasvedayoḥsasvedānām
Dat.sasvedāyasasvedābhyāmsasvedebhyaḥ
Instr.sasvedenasasvedābhyāmsasvedaiḥ
Acc.sasvedamsasvedausasvedān
Abl.sasvedātsasvedābhyāmsasvedebhyaḥ
Loc.sasvedesasvedayoḥsasvedeṣu
Voc.sasvedasasvedausasvedāḥ


f.sg.du.pl.
Nom.sasvedāsasvedesasvedāḥ
Gen.sasvedāyāḥsasvedayoḥsasvedānām
Dat.sasvedāyaisasvedābhyāmsasvedābhyaḥ
Instr.sasvedayāsasvedābhyāmsasvedābhiḥ
Acc.sasvedāmsasvedesasvedāḥ
Abl.sasvedāyāḥsasvedābhyāmsasvedābhyaḥ
Loc.sasvedāyāmsasvedayoḥsasvedāsu
Voc.sasvedesasvedesasvedāḥ


n.sg.du.pl.
Nom.sasvedamsasvedesasvedāni
Gen.sasvedasyasasvedayoḥsasvedānām
Dat.sasvedāyasasvedābhyāmsasvedebhyaḥ
Instr.sasvedenasasvedābhyāmsasvedaiḥ
Acc.sasvedamsasvedesasvedāni
Abl.sasvedātsasvedābhyāmsasvedebhyaḥ
Loc.sasvedesasvedayoḥsasvedeṣu
Voc.sasvedasasvedesasvedāni





Monier-Williams Sanskrit-English Dictionary

---

  सस्वेद [ sasveda ] [ sa-sveda ] m. f. n. moist with sweat , perspiring , exuding Lit. MBh. Lit. Kathās. Lit. Rājat.

   [ sasvedā ] f. a girl who has been recently deflowered Lit. L.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,