Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सार्वभौम

सार्वभौम /sārvabhauma/
1.
1) относящийся ко всей земле
2) всемирный, мировой
2. m. великодержавный царь

Adj., m./n./f.

m.sg.du.pl.
Nom.sārvabhaumaḥsārvabhaumausārvabhaumāḥ
Gen.sārvabhaumasyasārvabhaumayoḥsārvabhaumāṇām
Dat.sārvabhaumāyasārvabhaumābhyāmsārvabhaumebhyaḥ
Instr.sārvabhaumeṇasārvabhaumābhyāmsārvabhaumaiḥ
Acc.sārvabhaumamsārvabhaumausārvabhaumān
Abl.sārvabhaumātsārvabhaumābhyāmsārvabhaumebhyaḥ
Loc.sārvabhaumesārvabhaumayoḥsārvabhaumeṣu
Voc.sārvabhaumasārvabhaumausārvabhaumāḥ


f.sg.du.pl.
Nom.sārvabhaumāsārvabhaumesārvabhaumāḥ
Gen.sārvabhaumāyāḥsārvabhaumayoḥsārvabhaumāṇām
Dat.sārvabhaumāyaisārvabhaumābhyāmsārvabhaumābhyaḥ
Instr.sārvabhaumayāsārvabhaumābhyāmsārvabhaumābhiḥ
Acc.sārvabhaumāmsārvabhaumesārvabhaumāḥ
Abl.sārvabhaumāyāḥsārvabhaumābhyāmsārvabhaumābhyaḥ
Loc.sārvabhaumāyāmsārvabhaumayoḥsārvabhaumāsu
Voc.sārvabhaumesārvabhaumesārvabhaumāḥ


n.sg.du.pl.
Nom.sārvabhaumamsārvabhaumesārvabhaumāṇi
Gen.sārvabhaumasyasārvabhaumayoḥsārvabhaumāṇām
Dat.sārvabhaumāyasārvabhaumābhyāmsārvabhaumebhyaḥ
Instr.sārvabhaumeṇasārvabhaumābhyāmsārvabhaumaiḥ
Acc.sārvabhaumamsārvabhaumesārvabhaumāṇi
Abl.sārvabhaumātsārvabhaumābhyāmsārvabhaumebhyaḥ
Loc.sārvabhaumesārvabhaumayoḥsārvabhaumeṣu
Voc.sārvabhaumasārvabhaumesārvabhaumāṇi




существительное, м.р.

sg.du.pl.
Nom.sārvabhaumaḥsārvabhaumausārvabhaumāḥ
Gen.sārvabhaumasyasārvabhaumayoḥsārvabhaumāṇām
Dat.sārvabhaumāyasārvabhaumābhyāmsārvabhaumebhyaḥ
Instr.sārvabhaumeṇasārvabhaumābhyāmsārvabhaumaiḥ
Acc.sārvabhaumamsārvabhaumausārvabhaumān
Abl.sārvabhaumātsārvabhaumābhyāmsārvabhaumebhyaḥ
Loc.sārvabhaumesārvabhaumayoḥsārvabhaumeṣu
Voc.sārvabhaumasārvabhaumausārvabhaumāḥ



Monier-Williams Sanskrit-English Dictionary
---

  सार्वभौम [ sārvabhauma ] [ sārva-bhaumá ] m. f. n. ( fr. [ sarva-bhūmi ] ) relating to or consisting of or ruling over the whole earth , comprising the whole world , known throughout the world Lit. ŚBr.

   relating to all conditions of the mind Lit. Yogas. Sch.

   [ sārvabhauma ] m. an emperor , universal monarch Lit. AitBr.

   N. of a son of Ahaṃ-yāti Lit. MBh.

   of a son of Su-dharman Lit. Hariv.

   of a son of Vidūratha Lit. Pur.

   of various authors ( also with [ bhaṭṭācārya ] , and [ miśra ] ) Lit. Cat.

   of the elephant of Kubera (regent of the north) Lit. R. Lit. Vās.

   n. sovereignty over the whole earth , universal empire Lit. BhP.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,