Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

उदीच्य

उदीच्य /udīcya/
1. северный
2. m. pl. жители севера

Adj., m./n./f.

m.sg.du.pl.
Nom.udīcyaḥudīcyauudīcyāḥ
Gen.udīcyasyaudīcyayoḥudīcyānām
Dat.udīcyāyaudīcyābhyāmudīcyebhyaḥ
Instr.udīcyenaudīcyābhyāmudīcyaiḥ
Acc.udīcyamudīcyauudīcyān
Abl.udīcyātudīcyābhyāmudīcyebhyaḥ
Loc.udīcyeudīcyayoḥudīcyeṣu
Voc.udīcyaudīcyauudīcyāḥ


f.sg.du.pl.
Nom.udīcyāudīcyeudīcyāḥ
Gen.udīcyāyāḥudīcyayoḥudīcyānām
Dat.udīcyāyaiudīcyābhyāmudīcyābhyaḥ
Instr.udīcyayāudīcyābhyāmudīcyābhiḥ
Acc.udīcyāmudīcyeudīcyāḥ
Abl.udīcyāyāḥudīcyābhyāmudīcyābhyaḥ
Loc.udīcyāyāmudīcyayoḥudīcyāsu
Voc.udīcyeudīcyeudīcyāḥ


n.sg.du.pl.
Nom.udīcyamudīcyeudīcyāni
Gen.udīcyasyaudīcyayoḥudīcyānām
Dat.udīcyāyaudīcyābhyāmudīcyebhyaḥ
Instr.udīcyenaudīcyābhyāmudīcyaiḥ
Acc.udīcyamudīcyeudīcyāni
Abl.udīcyātudīcyābhyāmudīcyebhyaḥ
Loc.udīcyeudīcyayoḥudīcyeṣu
Voc.udīcyaudīcyeudīcyāni




существительное, м.р.

sg.du.pl.
Nom.udīcyaḥudīcyauudīcyāḥ
Gen.udīcyasyaudīcyayoḥudīcyānām
Dat.udīcyāyaudīcyābhyāmudīcyebhyaḥ
Instr.udīcyenaudīcyābhyāmudīcyaiḥ
Acc.udīcyamudīcyauudīcyān
Abl.udīcyātudīcyābhyāmudīcyebhyaḥ
Loc.udīcyeudīcyayoḥudīcyeṣu
Voc.udīcyaudīcyauudīcyāḥ



Monier-Williams Sanskrit-English Dictionary

 उदीच्य [ udīcya ] [ udīcyá m. f. n. being or living in the north Lit. Pāṇ. 4-2 , 101 Lit. AV. Lit. ŚBr. Lit. KātyŚr.

  [ udīcya m. the country to the north and west of the river Sarasvatī , the northern region Lit. MBh.

  m. pl. the inhabitants of that country Lit. MBh. Lit. R. Lit. Ragh. Lit. VarBṛS.

  m. N. of a school Lit. VāyuP.

  a kind of perfume Lit. Suśr. Lit. Bhpr.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,