Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विबुध

विबुध /vibudha/
1. очень учёный, премудрый
2. m.
1) мудрец
2) божество

Adj., m./n./f.

m.sg.du.pl.
Nom.vibudhaḥvibudhauvibudhāḥ
Gen.vibudhasyavibudhayoḥvibudhānām
Dat.vibudhāyavibudhābhyāmvibudhebhyaḥ
Instr.vibudhenavibudhābhyāmvibudhaiḥ
Acc.vibudhamvibudhauvibudhān
Abl.vibudhātvibudhābhyāmvibudhebhyaḥ
Loc.vibudhevibudhayoḥvibudheṣu
Voc.vibudhavibudhauvibudhāḥ


f.sg.du.pl.
Nom.vibudhāvibudhevibudhāḥ
Gen.vibudhāyāḥvibudhayoḥvibudhānām
Dat.vibudhāyaivibudhābhyāmvibudhābhyaḥ
Instr.vibudhayāvibudhābhyāmvibudhābhiḥ
Acc.vibudhāmvibudhevibudhāḥ
Abl.vibudhāyāḥvibudhābhyāmvibudhābhyaḥ
Loc.vibudhāyāmvibudhayoḥvibudhāsu
Voc.vibudhevibudhevibudhāḥ


n.sg.du.pl.
Nom.vibudhamvibudhevibudhāni
Gen.vibudhasyavibudhayoḥvibudhānām
Dat.vibudhāyavibudhābhyāmvibudhebhyaḥ
Instr.vibudhenavibudhābhyāmvibudhaiḥ
Acc.vibudhamvibudhevibudhāni
Abl.vibudhātvibudhābhyāmvibudhebhyaḥ
Loc.vibudhevibudhayoḥvibudheṣu
Voc.vibudhavibudhevibudhāni




существительное, м.р.

sg.du.pl.
Nom.vibudhaḥvibudhauvibudhāḥ
Gen.vibudhasyavibudhayoḥvibudhānām
Dat.vibudhāyavibudhābhyāmvibudhebhyaḥ
Instr.vibudhenavibudhābhyāmvibudhaiḥ
Acc.vibudhamvibudhauvibudhān
Abl.vibudhātvibudhābhyāmvibudhebhyaḥ
Loc.vibudhevibudhayoḥvibudheṣu
Voc.vibudhavibudhauvibudhāḥ



Monier-Williams Sanskrit-English Dictionary
---

 विबुध [ vibudha ] [ vi-budha ]2 m. f. n. ( for 1. see p. 951 , col. 3) very wise or learned Lit. Kāv. Lit. Kathās. Lit. Pañcat.

  [ vibudha ] m. a wise or learned man , teacher , Paṇḍit Lit. ib.

  a god Lit. MBh. Lit. Kāv.

  the moon Lit. L.

  N. of a prince (son of Deva-mīḍha) Lit. R.

  of Kṛita Lit. VP.

  of the author of the Janma-pradīpa

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,