Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

हिरण्मय

हिरण्मय /hiraṇmaya/
1. золотой
2. m. nom. pr. мудрец

Adj., m./n./f.

m.sg.du.pl.
Nom.hiraṇmayaḥhiraṇmayauhiraṇmayāḥ
Gen.hiraṇmayasyahiraṇmayayoḥhiraṇmayānām
Dat.hiraṇmayāyahiraṇmayābhyāmhiraṇmayebhyaḥ
Instr.hiraṇmayenahiraṇmayābhyāmhiraṇmayaiḥ
Acc.hiraṇmayamhiraṇmayauhiraṇmayān
Abl.hiraṇmayāthiraṇmayābhyāmhiraṇmayebhyaḥ
Loc.hiraṇmayehiraṇmayayoḥhiraṇmayeṣu
Voc.hiraṇmayahiraṇmayauhiraṇmayāḥ


f.sg.du.pl.
Nom.hiraṇmayīhiraṇmayyauhiraṇmayyaḥ
Gen.hiraṇmayyāḥhiraṇmayyoḥhiraṇmayīnām
Dat.hiraṇmayyaihiraṇmayībhyāmhiraṇmayībhyaḥ
Instr.hiraṇmayyāhiraṇmayībhyāmhiraṇmayībhiḥ
Acc.hiraṇmayīmhiraṇmayyauhiraṇmayīḥ
Abl.hiraṇmayyāḥhiraṇmayībhyāmhiraṇmayībhyaḥ
Loc.hiraṇmayyāmhiraṇmayyoḥhiraṇmayīṣu
Voc.hiraṇmayihiraṇmayyauhiraṇmayyaḥ


n.sg.du.pl.
Nom.hiraṇmayamhiraṇmayehiraṇmayāni
Gen.hiraṇmayasyahiraṇmayayoḥhiraṇmayānām
Dat.hiraṇmayāyahiraṇmayābhyāmhiraṇmayebhyaḥ
Instr.hiraṇmayenahiraṇmayābhyāmhiraṇmayaiḥ
Acc.hiraṇmayamhiraṇmayehiraṇmayāni
Abl.hiraṇmayāthiraṇmayābhyāmhiraṇmayebhyaḥ
Loc.hiraṇmayehiraṇmayayoḥhiraṇmayeṣu
Voc.hiraṇmayahiraṇmayehiraṇmayāni




существительное, м.р.

sg.du.pl.
Nom.hiraṇmayaḥhiraṇmayauhiraṇmayāḥ
Gen.hiraṇmayasyahiraṇmayayoḥhiraṇmayānām
Dat.hiraṇmayāyahiraṇmayābhyāmhiraṇmayebhyaḥ
Instr.hiraṇmayenahiraṇmayābhyāmhiraṇmayaiḥ
Acc.hiraṇmayamhiraṇmayauhiraṇmayān
Abl.hiraṇmayāthiraṇmayābhyāmhiraṇmayebhyaḥ
Loc.hiraṇmayehiraṇmayayoḥhiraṇmayeṣu
Voc.hiraṇmayahiraṇmayauhiraṇmayāḥ



Monier-Williams Sanskrit-English Dictionary

---

 हिरण्मय [ hiraṇmaya ] [ hiraṇ-máya ] m. f. n. ( for [ hiraṇya-maya ] ) golden , gold-coloured Lit. TS.

  [ hiraṇmaya ] m. N. of Brahmā. (see [ hiraṇya-garbha ] ) Lit. L.

  of a Ṛishi Lit. MBh.

  of a son of Agnîdhra and ruler of a Varsha Lit. BhP.

  mn. one of the 9 Varshas or divisions of the continent ( said to be between the mountainous ranges Śveta and Śṛiṅga-vat ; see [ varsha ] and [ śveta ] ) Lit. Pur.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,