Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्राच्य

प्राच्य /prācya/
1.
1) обращенный вперёд
2) восточный
3) предшествующий, прежний
4) старинный
2. m.
1) назв. страны, расположенной на востоке
2) pl. назв. народа вышеназванной страны
3) люди с востока
4) древнее население

Adj., m./n./f.

m.sg.du.pl.
Nom.prācyaḥprācyauprācyāḥ
Gen.prācyasyaprācyayoḥprācyānām
Dat.prācyāyaprācyābhyāmprācyebhyaḥ
Instr.prācyenaprācyābhyāmprācyaiḥ
Acc.prācyamprācyauprācyān
Abl.prācyātprācyābhyāmprācyebhyaḥ
Loc.prācyeprācyayoḥprācyeṣu
Voc.prācyaprācyauprācyāḥ


f.sg.du.pl.
Nom.prācyāprācyeprācyāḥ
Gen.prācyāyāḥprācyayoḥprācyānām
Dat.prācyāyaiprācyābhyāmprācyābhyaḥ
Instr.prācyayāprācyābhyāmprācyābhiḥ
Acc.prācyāmprācyeprācyāḥ
Abl.prācyāyāḥprācyābhyāmprācyābhyaḥ
Loc.prācyāyāmprācyayoḥprācyāsu
Voc.prācyeprācyeprācyāḥ


n.sg.du.pl.
Nom.prācyamprācyeprācyāni
Gen.prācyasyaprācyayoḥprācyānām
Dat.prācyāyaprācyābhyāmprācyebhyaḥ
Instr.prācyenaprācyābhyāmprācyaiḥ
Acc.prācyamprācyeprācyāni
Abl.prācyātprācyābhyāmprācyebhyaḥ
Loc.prācyeprācyayoḥprācyeṣu
Voc.prācyaprācyeprācyāni




существительное, м.р.

sg.du.pl.
Nom.prācyaḥprācyauprācyāḥ
Gen.prācyasyaprācyayoḥprācyānām
Dat.prācyāyaprācyābhyāmprācyebhyaḥ
Instr.prācyenaprācyābhyāmprācyaiḥ
Acc.prācyamprācyauprācyān
Abl.prācyātprācyābhyāmprācyebhyaḥ
Loc.prācyeprācyayoḥprācyeṣu
Voc.prācyaprācyauprācyāḥ



Monier-Williams Sanskrit-English Dictionary
---

 प्राच्य [ prācya ] [ prācy^a ] [ prācy^a ] or [ prācyá ] , m. f. n. being in front or in the east , living in the east , belonging to the east , eastern , easterly Lit. AV. Lit. RPrāt. Sch. Lit. MBh. Lit. R.

  preceding (also in a work) , prior , ancient , old ( opp. to [ ādhunika ] ) Lit. Bālar. Lit. Sāh.

  N. of partic. hymns belonging to the Sāma-veda Lit. Hariv. Lit. BhP.

  [ prācya ] m. N. of a man Lit. Buddh.

  (pl.) the inhabitants of the east , the eastern country Lit. Br. Lit. KātyŚr. Lit. MBh.

  the ancients Lit. ŚārṅgP.

  [ prācyā ] f. ( with or scil. [ bhāṣā ] ) the dialect spoken in the east of India Lit. Sāh.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,