Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अनुसंधान

अनुसंधान /anusaṅdhāna/ n. внимание, уважение

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.anusandhānamanusandhāneanusandhānāni
Gen.anusandhānasyaanusandhānayoḥanusandhānānām
Dat.anusandhānāyaanusandhānābhyāmanusandhānebhyaḥ
Instr.anusandhānenaanusandhānābhyāmanusandhānaiḥ
Acc.anusandhānamanusandhāneanusandhānāni
Abl.anusandhānātanusandhānābhyāmanusandhānebhyaḥ
Loc.anusandhāneanusandhānayoḥanusandhāneṣu
Voc.anusandhānaanusandhāneanusandhānāni



Monier-Williams Sanskrit-English Dictionary

 अनुसंधान [ anusaṃdhāna ] [ anu-saṃdhāna ] n. investigation , inquiry , searching into , close inspection , setting in order , arranging , planning

  aiming at

  plan , scheme , congruous or suitable connection

  (in the Vaiśeshika phil.) the fourth step in a syllogism (i.e. the application.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,