Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भाक्त

भाक्त /bhākta/ второстепенный, подчинённый

Adj., m./n./f.

m.sg.du.pl.
Nom.bhāktaḥbhāktaubhāktāḥ
Gen.bhāktasyabhāktayoḥbhāktānām
Dat.bhāktāyabhāktābhyāmbhāktebhyaḥ
Instr.bhāktenabhāktābhyāmbhāktaiḥ
Acc.bhāktambhāktaubhāktān
Abl.bhāktātbhāktābhyāmbhāktebhyaḥ
Loc.bhāktebhāktayoḥbhākteṣu
Voc.bhāktabhāktaubhāktāḥ


f.sg.du.pl.
Nom.bhāktībhāktyaubhāktyaḥ
Gen.bhāktyāḥbhāktyoḥbhāktīnām
Dat.bhāktyaibhāktībhyāmbhāktībhyaḥ
Instr.bhāktyābhāktībhyāmbhāktībhiḥ
Acc.bhāktīmbhāktyaubhāktīḥ
Abl.bhāktyāḥbhāktībhyāmbhāktībhyaḥ
Loc.bhāktyāmbhāktyoḥbhāktīṣu
Voc.bhāktibhāktyaubhāktyaḥ


n.sg.du.pl.
Nom.bhāktambhāktebhāktāni
Gen.bhāktasyabhāktayoḥbhāktānām
Dat.bhāktāyabhāktābhyāmbhāktebhyaḥ
Instr.bhāktenabhāktābhyāmbhāktaiḥ
Acc.bhāktambhāktebhāktāni
Abl.bhāktātbhāktābhyāmbhāktebhyaḥ
Loc.bhāktebhāktayoḥbhākteṣu
Voc.bhāktabhāktebhāktāni





Monier-Williams Sanskrit-English Dictionary
---

 भाक्त [ bhākta ] [ bhākta ]2 m. f. n. , ( fr. [ bhakti ] ) inferior , secondary ( opp. to [ mukhya ] ) Lit. Śaṃk. Lit. ĀpŚr. Sch.

  [ bhākta ] m. pl. " the faithful ones " , N. of a Vaishṇava and Śaiva sect Lit. W.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,