Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्थावरजङ्गम

स्थावरजङ्गम /sthāvara-jaṅgama/ dv. движущийся и неподвижный

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.sthāvarajaṅgamamsthāvarajaṅgamesthāvarajaṅgamāni
Gen.sthāvarajaṅgamasyasthāvarajaṅgamayoḥsthāvarajaṅgamānām
Dat.sthāvarajaṅgamāyasthāvarajaṅgamābhyāmsthāvarajaṅgamebhyaḥ
Instr.sthāvarajaṅgamenasthāvarajaṅgamābhyāmsthāvarajaṅgamaiḥ
Acc.sthāvarajaṅgamamsthāvarajaṅgamesthāvarajaṅgamāni
Abl.sthāvarajaṅgamātsthāvarajaṅgamābhyāmsthāvarajaṅgamebhyaḥ
Loc.sthāvarajaṅgamesthāvarajaṅgamayoḥsthāvarajaṅgameṣu
Voc.sthāvarajaṅgamasthāvarajaṅgamesthāvarajaṅgamāni



Monier-Williams Sanskrit-English Dictionary

  स्थावरजङ्गम [ sthāvarajaṅgama ] [ sthāvará-jaṅgama ] n. ( sg. or pl.) everything stationary and movable or inanimate and animate Lit. ŚāṅkhGṛ. Lit. Mn.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,