Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

कृतक्रिय

कृतक्रिय /kṛta-kriya/ bah.
1) совершивший священнодействие
2) благочестивый, религиозный

Adj., m./n./f.

m.sg.du.pl.
Nom.kṛtakriyaḥkṛtakriyaukṛtakriyāḥ
Gen.kṛtakriyasyakṛtakriyayoḥkṛtakriyāṇām
Dat.kṛtakriyāyakṛtakriyābhyāmkṛtakriyebhyaḥ
Instr.kṛtakriyeṇakṛtakriyābhyāmkṛtakriyaiḥ
Acc.kṛtakriyamkṛtakriyaukṛtakriyān
Abl.kṛtakriyātkṛtakriyābhyāmkṛtakriyebhyaḥ
Loc.kṛtakriyekṛtakriyayoḥkṛtakriyeṣu
Voc.kṛtakriyakṛtakriyaukṛtakriyāḥ


f.sg.du.pl.
Nom.kṛtakriyākṛtakriyekṛtakriyāḥ
Gen.kṛtakriyāyāḥkṛtakriyayoḥkṛtakriyāṇām
Dat.kṛtakriyāyaikṛtakriyābhyāmkṛtakriyābhyaḥ
Instr.kṛtakriyayākṛtakriyābhyāmkṛtakriyābhiḥ
Acc.kṛtakriyāmkṛtakriyekṛtakriyāḥ
Abl.kṛtakriyāyāḥkṛtakriyābhyāmkṛtakriyābhyaḥ
Loc.kṛtakriyāyāmkṛtakriyayoḥkṛtakriyāsu
Voc.kṛtakriyekṛtakriyekṛtakriyāḥ


n.sg.du.pl.
Nom.kṛtakriyamkṛtakriyekṛtakriyāṇi
Gen.kṛtakriyasyakṛtakriyayoḥkṛtakriyāṇām
Dat.kṛtakriyāyakṛtakriyābhyāmkṛtakriyebhyaḥ
Instr.kṛtakriyeṇakṛtakriyābhyāmkṛtakriyaiḥ
Acc.kṛtakriyamkṛtakriyekṛtakriyāṇi
Abl.kṛtakriyātkṛtakriyābhyāmkṛtakriyebhyaḥ
Loc.kṛtakriyekṛtakriyayoḥkṛtakriyeṣu
Voc.kṛtakriyakṛtakriyekṛtakriyāṇi





Monier-Williams Sanskrit-English Dictionary

  कृतक्रिय [ kṛtakriya ] [ kṛtá-kriya ] m. f. n. one who has accomplished any act Lit. W.

   one who has fulfilled his duty Lit. W.

   one who has performed a religious ceremony Lit. Mn. v , 99 ; ix , 102.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,