Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शुष्ककाष्ठ

शुष्ककाष्ठ /śuṣka-kāṣṭha/ n. pl. сухостой

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.śuṣkakāṣṭhamśuṣkakāṣṭheśuṣkakāṣṭhāni
Gen.śuṣkakāṣṭhasyaśuṣkakāṣṭhayoḥśuṣkakāṣṭhānām
Dat.śuṣkakāṣṭhāyaśuṣkakāṣṭhābhyāmśuṣkakāṣṭhebhyaḥ
Instr.śuṣkakāṣṭhenaśuṣkakāṣṭhābhyāmśuṣkakāṣṭhaiḥ
Acc.śuṣkakāṣṭhamśuṣkakāṣṭheśuṣkakāṣṭhāni
Abl.śuṣkakāṣṭhātśuṣkakāṣṭhābhyāmśuṣkakāṣṭhebhyaḥ
Loc.śuṣkakāṣṭheśuṣkakāṣṭhayoḥśuṣkakāṣṭheṣu
Voc.śuṣkakāṣṭhaśuṣkakāṣṭheśuṣkakāṣṭhāni



Monier-Williams Sanskrit-English Dictionary

---

  शुष्ककाष्ठ [ śuṣkakāṣṭha ] [ śúṣka-kāṣṭha ] n. pl. dry wood Lit. MBh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,