Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

चेत्य

चेत्य /cetya/ видимый, заметный

Adj., m./n./f.

m.sg.du.pl.
Nom.cetyaḥcetyaucetyāḥ
Gen.cetyasyacetyayoḥcetyānām
Dat.cetyāyacetyābhyāmcetyebhyaḥ
Instr.cetyenacetyābhyāmcetyaiḥ
Acc.cetyamcetyaucetyān
Abl.cetyātcetyābhyāmcetyebhyaḥ
Loc.cetyecetyayoḥcetyeṣu
Voc.cetyacetyaucetyāḥ


f.sg.du.pl.
Nom.cetyācetyecetyāḥ
Gen.cetyāyāḥcetyayoḥcetyānām
Dat.cetyāyaicetyābhyāmcetyābhyaḥ
Instr.cetyayācetyābhyāmcetyābhiḥ
Acc.cetyāmcetyecetyāḥ
Abl.cetyāyāḥcetyābhyāmcetyābhyaḥ
Loc.cetyāyāmcetyayoḥcetyāsu
Voc.cetyecetyecetyāḥ


n.sg.du.pl.
Nom.cetyamcetyecetyāni
Gen.cetyasyacetyayoḥcetyānām
Dat.cetyāyacetyābhyāmcetyebhyaḥ
Instr.cetyenacetyābhyāmcetyaiḥ
Acc.cetyamcetyecetyāni
Abl.cetyātcetyābhyāmcetyebhyaḥ
Loc.cetyecetyayoḥcetyeṣu
Voc.cetyacetyecetyāni





Monier-Williams Sanskrit-English Dictionary
---

 चेत्य [ cetya ] [ cétya m. f. n. perceivable Lit. RV. vi , 1 , 5

  [ cetyā f. = [ tú ] (?) Lit. , x , 89 , 14.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,