Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भङ्गुर

भङ्गुर /bhaṅgura/
1) кривой
2) кудрявый
3) ломкий, непрочный
4) преходящий; непостоянный

Adj., m./n./f.

m.sg.du.pl.
Nom.bhaṅguraḥbhaṅguraubhaṅgurāḥ
Gen.bhaṅgurasyabhaṅgurayoḥbhaṅgurāṇām
Dat.bhaṅgurāyabhaṅgurābhyāmbhaṅgurebhyaḥ
Instr.bhaṅgureṇabhaṅgurābhyāmbhaṅguraiḥ
Acc.bhaṅgurambhaṅguraubhaṅgurān
Abl.bhaṅgurātbhaṅgurābhyāmbhaṅgurebhyaḥ
Loc.bhaṅgurebhaṅgurayoḥbhaṅgureṣu
Voc.bhaṅgurabhaṅguraubhaṅgurāḥ


f.sg.du.pl.
Nom.bhaṅgurābhaṅgurebhaṅgurāḥ
Gen.bhaṅgurāyāḥbhaṅgurayoḥbhaṅgurāṇām
Dat.bhaṅgurāyaibhaṅgurābhyāmbhaṅgurābhyaḥ
Instr.bhaṅgurayābhaṅgurābhyāmbhaṅgurābhiḥ
Acc.bhaṅgurāmbhaṅgurebhaṅgurāḥ
Abl.bhaṅgurāyāḥbhaṅgurābhyāmbhaṅgurābhyaḥ
Loc.bhaṅgurāyāmbhaṅgurayoḥbhaṅgurāsu
Voc.bhaṅgurebhaṅgurebhaṅgurāḥ


n.sg.du.pl.
Nom.bhaṅgurambhaṅgurebhaṅgurāṇi
Gen.bhaṅgurasyabhaṅgurayoḥbhaṅgurāṇām
Dat.bhaṅgurāyabhaṅgurābhyāmbhaṅgurebhyaḥ
Instr.bhaṅgureṇabhaṅgurābhyāmbhaṅguraiḥ
Acc.bhaṅgurambhaṅgurebhaṅgurāṇi
Abl.bhaṅgurātbhaṅgurābhyāmbhaṅgurebhyaḥ
Loc.bhaṅgurebhaṅgurayoḥbhaṅgureṣu
Voc.bhaṅgurabhaṅgurebhaṅgurāṇi





Monier-Williams Sanskrit-English Dictionary

 भङ्गुर [ bhaṅgura ] [ bhaṅgura m. f. n. apt to break , fragile , transitory , perishable Lit. Kāv. Lit. Pur.

  changeable , variable Lit. Kathās. Lit. Rājat.

  bent , curled , crisped , wrinkled Lit. Kāv. Lit. Kathās.

  fraudulent , dishonest Lit. W.

  [ bhaṅgura m. a bend or reach of a river Lit. L.

  [ bhaṅgurā f. N. of two Plants (= [ ati-viṣā or [ priyaṅgu ] ) Lit. L.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,