Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सहन्तम

सहन्तम /sahantama/ spv. от सहन I

Adj., m./n./f.

m.sg.du.pl.
Nom.sahantamaḥsahantamausahantamāḥ
Gen.sahantamasyasahantamayoḥsahantamānām
Dat.sahantamāyasahantamābhyāmsahantamebhyaḥ
Instr.sahantamenasahantamābhyāmsahantamaiḥ
Acc.sahantamamsahantamausahantamān
Abl.sahantamātsahantamābhyāmsahantamebhyaḥ
Loc.sahantamesahantamayoḥsahantameṣu
Voc.sahantamasahantamausahantamāḥ


f.sg.du.pl.
Nom.sahantamāsahantamesahantamāḥ
Gen.sahantamāyāḥsahantamayoḥsahantamānām
Dat.sahantamāyaisahantamābhyāmsahantamābhyaḥ
Instr.sahantamayāsahantamābhyāmsahantamābhiḥ
Acc.sahantamāmsahantamesahantamāḥ
Abl.sahantamāyāḥsahantamābhyāmsahantamābhyaḥ
Loc.sahantamāyāmsahantamayoḥsahantamāsu
Voc.sahantamesahantamesahantamāḥ


n.sg.du.pl.
Nom.sahantamamsahantamesahantamāni
Gen.sahantamasyasahantamayoḥsahantamānām
Dat.sahantamāyasahantamābhyāmsahantamebhyaḥ
Instr.sahantamenasahantamābhyāmsahantamaiḥ
Acc.sahantamamsahantamesahantamāni
Abl.sahantamātsahantamābhyāmsahantamebhyaḥ
Loc.sahantamesahantamayoḥsahantameṣu
Voc.sahantamasahantamesahantamāni





Monier-Williams Sanskrit-English Dictionary

---

 सहन्तम [ sahantama ] [ sáhantama ] m. f. n. ( superl. of [ sahat ] ) strongest , most powerful Lit. RV.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,