Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सर्वमङ्गल

सर्वमङ्गल /sarva-maṅgala/ приносящий полное счастье

Adj., m./n./f.

m.sg.du.pl.
Nom.sarvamaṅgalaḥsarvamaṅgalausarvamaṅgalāḥ
Gen.sarvamaṅgalasyasarvamaṅgalayoḥsarvamaṅgalānām
Dat.sarvamaṅgalāyasarvamaṅgalābhyāmsarvamaṅgalebhyaḥ
Instr.sarvamaṅgalenasarvamaṅgalābhyāmsarvamaṅgalaiḥ
Acc.sarvamaṅgalamsarvamaṅgalausarvamaṅgalān
Abl.sarvamaṅgalātsarvamaṅgalābhyāmsarvamaṅgalebhyaḥ
Loc.sarvamaṅgalesarvamaṅgalayoḥsarvamaṅgaleṣu
Voc.sarvamaṅgalasarvamaṅgalausarvamaṅgalāḥ


f.sg.du.pl.
Nom.sarvamaṅgalāsarvamaṅgalesarvamaṅgalāḥ
Gen.sarvamaṅgalāyāḥsarvamaṅgalayoḥsarvamaṅgalānām
Dat.sarvamaṅgalāyaisarvamaṅgalābhyāmsarvamaṅgalābhyaḥ
Instr.sarvamaṅgalayāsarvamaṅgalābhyāmsarvamaṅgalābhiḥ
Acc.sarvamaṅgalāmsarvamaṅgalesarvamaṅgalāḥ
Abl.sarvamaṅgalāyāḥsarvamaṅgalābhyāmsarvamaṅgalābhyaḥ
Loc.sarvamaṅgalāyāmsarvamaṅgalayoḥsarvamaṅgalāsu
Voc.sarvamaṅgalesarvamaṅgalesarvamaṅgalāḥ


n.sg.du.pl.
Nom.sarvamaṅgalamsarvamaṅgalesarvamaṅgalāni
Gen.sarvamaṅgalasyasarvamaṅgalayoḥsarvamaṅgalānām
Dat.sarvamaṅgalāyasarvamaṅgalābhyāmsarvamaṅgalebhyaḥ
Instr.sarvamaṅgalenasarvamaṅgalābhyāmsarvamaṅgalaiḥ
Acc.sarvamaṅgalamsarvamaṅgalesarvamaṅgalāni
Abl.sarvamaṅgalātsarvamaṅgalābhyāmsarvamaṅgalebhyaḥ
Loc.sarvamaṅgalesarvamaṅgalayoḥsarvamaṅgaleṣu
Voc.sarvamaṅgalasarvamaṅgalesarvamaṅgalāni





Monier-Williams Sanskrit-English Dictionary

  सर्वमङ्गल [ sarvamaṅgala ] [ sárva-maṅgala ] m. f. n. universally auspicious , Lit. Pañcar.

   [ sarvamaṅgalā f. N. of Durgā Lit. RāmatUp. Lit. Hit.

   of Lakshmi Lit. Pañcar.

   f. of various works.

   [ sarvamaṅgala n. pl. all that is auspicious Lit. R.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,