Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पञ्चार

पञ्चार /pañcāra/ (/pañca + ara/) bah. с пятью спицами (о колесе)

Adj., m./n./f.

m.sg.du.pl.
Nom.pañcāraḥpañcāraupañcārāḥ
Gen.pañcārasyapañcārayoḥpañcārāṇām
Dat.pañcārāyapañcārābhyāmpañcārebhyaḥ
Instr.pañcāreṇapañcārābhyāmpañcāraiḥ
Acc.pañcārampañcāraupañcārān
Abl.pañcārātpañcārābhyāmpañcārebhyaḥ
Loc.pañcārepañcārayoḥpañcāreṣu
Voc.pañcārapañcāraupañcārāḥ


f.sg.du.pl.
Nom.pañcārāpañcārepañcārāḥ
Gen.pañcārāyāḥpañcārayoḥpañcārāṇām
Dat.pañcārāyaipañcārābhyāmpañcārābhyaḥ
Instr.pañcārayāpañcārābhyāmpañcārābhiḥ
Acc.pañcārāmpañcārepañcārāḥ
Abl.pañcārāyāḥpañcārābhyāmpañcārābhyaḥ
Loc.pañcārāyāmpañcārayoḥpañcārāsu
Voc.pañcārepañcārepañcārāḥ


n.sg.du.pl.
Nom.pañcārampañcārepañcārāṇi
Gen.pañcārasyapañcārayoḥpañcārāṇām
Dat.pañcārāyapañcārābhyāmpañcārebhyaḥ
Instr.pañcāreṇapañcārābhyāmpañcāraiḥ
Acc.pañcārampañcārepañcārāṇi
Abl.pañcārātpañcārābhyāmpañcārebhyaḥ
Loc.pañcārepañcārayoḥpañcāreṣu
Voc.pañcārapañcārepañcārāṇi





Monier-Williams Sanskrit-English Dictionary

---

  पञ्चार [ pañcāra ] [ páñcāra ] m. f. n. (a wheel) having 5 spokes Lit. RV.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,