Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्राचण्ड्य

प्राचण्ड्य /prācaṇḍya/ n. неистовость, страстность

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.prācaṇḍyamprācaṇḍyeprācaṇḍyāni
Gen.prācaṇḍyasyaprācaṇḍyayoḥprācaṇḍyānām
Dat.prācaṇḍyāyaprācaṇḍyābhyāmprācaṇḍyebhyaḥ
Instr.prācaṇḍyenaprācaṇḍyābhyāmprācaṇḍyaiḥ
Acc.prācaṇḍyamprācaṇḍyeprācaṇḍyāni
Abl.prācaṇḍyātprācaṇḍyābhyāmprācaṇḍyebhyaḥ
Loc.prācaṇḍyeprācaṇḍyayoḥprācaṇḍyeṣu
Voc.prācaṇḍyaprācaṇḍyeprācaṇḍyāni



Monier-Williams Sanskrit-English Dictionary
---

  प्राचण्ड्य [ prācaṇḍya ] [ prā-caṇḍya ] n. ( fr. [ -caṇḍa ] ) violence , passion , Lit. Mālatīm.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,