Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

निरातङ्क

निरातङ्क /nirātaṅka/ спокойный, уравновешенный

Adj., m./n./f.

m.sg.du.pl.
Nom.nirātaṅkaḥnirātaṅkaunirātaṅkāḥ
Gen.nirātaṅkasyanirātaṅkayoḥnirātaṅkānām
Dat.nirātaṅkāyanirātaṅkābhyāmnirātaṅkebhyaḥ
Instr.nirātaṅkenanirātaṅkābhyāmnirātaṅkaiḥ
Acc.nirātaṅkamnirātaṅkaunirātaṅkān
Abl.nirātaṅkātnirātaṅkābhyāmnirātaṅkebhyaḥ
Loc.nirātaṅkenirātaṅkayoḥnirātaṅkeṣu
Voc.nirātaṅkanirātaṅkaunirātaṅkāḥ


f.sg.du.pl.
Nom.nirātaṅkānirātaṅkenirātaṅkāḥ
Gen.nirātaṅkāyāḥnirātaṅkayoḥnirātaṅkānām
Dat.nirātaṅkāyainirātaṅkābhyāmnirātaṅkābhyaḥ
Instr.nirātaṅkayānirātaṅkābhyāmnirātaṅkābhiḥ
Acc.nirātaṅkāmnirātaṅkenirātaṅkāḥ
Abl.nirātaṅkāyāḥnirātaṅkābhyāmnirātaṅkābhyaḥ
Loc.nirātaṅkāyāmnirātaṅkayoḥnirātaṅkāsu
Voc.nirātaṅkenirātaṅkenirātaṅkāḥ


n.sg.du.pl.
Nom.nirātaṅkamnirātaṅkenirātaṅkāni
Gen.nirātaṅkasyanirātaṅkayoḥnirātaṅkānām
Dat.nirātaṅkāyanirātaṅkābhyāmnirātaṅkebhyaḥ
Instr.nirātaṅkenanirātaṅkābhyāmnirātaṅkaiḥ
Acc.nirātaṅkamnirātaṅkenirātaṅkāni
Abl.nirātaṅkātnirātaṅkābhyāmnirātaṅkebhyaḥ
Loc.nirātaṅkenirātaṅkayoḥnirātaṅkeṣu
Voc.nirātaṅkanirātaṅkenirātaṅkāni





Monier-Williams Sanskrit-English Dictionary

  निरातङ्क [ nirātaṅka ] [ nir-ātaṅka ] m. f. n. free from fear or pain , not feeling or causing it Lit. MBh. Lit. Kāv.

   [ nirātaṅka m. N. of Śiva Lit. Śivag.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,