Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

फालकृष्ट

फालकृष्ट /phāla-kṛṣṭa/
1. вспаханный плугом
2. n. вспаханное поле

Adj., m./n./f.

m.sg.du.pl.
Nom.phālakṛṣṭaḥphālakṛṣṭauphālakṛṣṭāḥ
Gen.phālakṛṣṭasyaphālakṛṣṭayoḥphālakṛṣṭānām
Dat.phālakṛṣṭāyaphālakṛṣṭābhyāmphālakṛṣṭebhyaḥ
Instr.phālakṛṣṭenaphālakṛṣṭābhyāmphālakṛṣṭaiḥ
Acc.phālakṛṣṭamphālakṛṣṭauphālakṛṣṭān
Abl.phālakṛṣṭātphālakṛṣṭābhyāmphālakṛṣṭebhyaḥ
Loc.phālakṛṣṭephālakṛṣṭayoḥphālakṛṣṭeṣu
Voc.phālakṛṣṭaphālakṛṣṭauphālakṛṣṭāḥ


f.sg.du.pl.
Nom.phālakṛṣṭāphālakṛṣṭephālakṛṣṭāḥ
Gen.phālakṛṣṭāyāḥphālakṛṣṭayoḥphālakṛṣṭānām
Dat.phālakṛṣṭāyaiphālakṛṣṭābhyāmphālakṛṣṭābhyaḥ
Instr.phālakṛṣṭayāphālakṛṣṭābhyāmphālakṛṣṭābhiḥ
Acc.phālakṛṣṭāmphālakṛṣṭephālakṛṣṭāḥ
Abl.phālakṛṣṭāyāḥphālakṛṣṭābhyāmphālakṛṣṭābhyaḥ
Loc.phālakṛṣṭāyāmphālakṛṣṭayoḥphālakṛṣṭāsu
Voc.phālakṛṣṭephālakṛṣṭephālakṛṣṭāḥ


n.sg.du.pl.
Nom.phālakṛṣṭamphālakṛṣṭephālakṛṣṭāni
Gen.phālakṛṣṭasyaphālakṛṣṭayoḥphālakṛṣṭānām
Dat.phālakṛṣṭāyaphālakṛṣṭābhyāmphālakṛṣṭebhyaḥ
Instr.phālakṛṣṭenaphālakṛṣṭābhyāmphālakṛṣṭaiḥ
Acc.phālakṛṣṭamphālakṛṣṭephālakṛṣṭāni
Abl.phālakṛṣṭātphālakṛṣṭābhyāmphālakṛṣṭebhyaḥ
Loc.phālakṛṣṭephālakṛṣṭayoḥphālakṛṣṭeṣu
Voc.phālakṛṣṭaphālakṛṣṭephālakṛṣṭāni




существительное, м.р.

sg.du.pl.
Nom.phālakṛṣṭaḥphālakṛṣṭauphālakṛṣṭāḥ
Gen.phālakṛṣṭasyaphālakṛṣṭayoḥphālakṛṣṭānām
Dat.phālakṛṣṭāyaphālakṛṣṭābhyāmphālakṛṣṭebhyaḥ
Instr.phālakṛṣṭenaphālakṛṣṭābhyāmphālakṛṣṭaiḥ
Acc.phālakṛṣṭamphālakṛṣṭauphālakṛṣṭān
Abl.phālakṛṣṭātphālakṛṣṭābhyāmphālakṛṣṭebhyaḥ
Loc.phālakṛṣṭephālakṛṣṭayoḥphālakṛṣṭeṣu
Voc.phālakṛṣṭaphālakṛṣṭauphālakṛṣṭāḥ



Monier-Williams Sanskrit-English Dictionary

---

  फालकृष्ट [ phālakṛṣṭa ] [ phā́la-kṛṣṭa ] m. f. n. tilled with the plough Lit. MBh.

   growing on arable land , produced by cultivation ( opp. to [ āraṇya ] ) Lit. Kāṭh.

   [ phālakṛṣṭa ] m. or n. a ploughed or cultivated soil Lit. Mn. Lit. Gaut.

   m. fruit grown on a cotton soil Lit. ŚāṅkhBr. Lit. Mn. Lit. Yājñ.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,