Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रत्यगात्मन्

प्रत्यगात्मन् /pratyag-ātman/ m. филос. индивидуальная душа; внутренняя сущность, индивидуальность

существительное, м.р.

sg.du.pl.
Nom.pratyagātmāpratyagātmānaupratyagātmānaḥ
Gen.pratyagātmanaḥpratyagātmanoḥpratyagātmanām
Dat.pratyagātmanepratyagātmabhyāmpratyagātmabhyaḥ
Instr.pratyagātmanāpratyagātmabhyāmpratyagātmabhiḥ
Acc.pratyagātmānampratyagātmānaupratyagātmanaḥ
Abl.pratyagātmanaḥpratyagātmabhyāmpratyagātmabhyaḥ
Loc.pratyagātmanipratyagātmanoḥpratyagātmasu
Voc.pratyagātmanpratyagātmānaupratyagātmānaḥ



Monier-Williams Sanskrit-English Dictionary

---

  प्रत्यगात्मन् [ pratyagātman ] [ pratyag-ātman ] m. the individual soul Lit. KaṭhUp. Lit. Vedântas. Lit. BhP.

   an individual Lit. Bādar. Sch.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,