Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भूमिस्पृश्

भूमिस्पृश् /bhūmi-spṛś/
1. касающийся земли
2. m.
1) слепой
2) хромой, калека

Adj., m./n./f.

m.sg.du.pl.
Nom.bhūmispṛkbhūmispṛśaubhūmispṛśaḥ
Gen.bhūmispṛśaḥbhūmispṛśoḥbhūmispṛśām
Dat.bhūmispṛśebhūmispṛgbhyāmbhūmispṛgbhyaḥ
Instr.bhūmispṛśābhūmispṛgbhyāmbhūmispṛgbhiḥ
Acc.bhūmispṛśambhūmispṛśaubhūmispṛśaḥ
Abl.bhūmispṛśaḥbhūmispṛgbhyāmbhūmispṛgbhyaḥ
Loc.bhūmispṛśibhūmispṛśoḥbhūmispṛkṣu
Voc.bhūmispṛkbhūmispṛśaubhūmispṛśaḥ


f.sg.du.pl.
Nom.bhūmispṛśābhūmispṛśebhūmispṛśāḥ
Gen.bhūmispṛśāyāḥbhūmispṛśayoḥbhūmispṛśānām
Dat.bhūmispṛśāyaibhūmispṛśābhyāmbhūmispṛśābhyaḥ
Instr.bhūmispṛśayābhūmispṛśābhyāmbhūmispṛśābhiḥ
Acc.bhūmispṛśāmbhūmispṛśebhūmispṛśāḥ
Abl.bhūmispṛśāyāḥbhūmispṛśābhyāmbhūmispṛśābhyaḥ
Loc.bhūmispṛśāyāmbhūmispṛśayoḥbhūmispṛśāsu
Voc.bhūmispṛśebhūmispṛśebhūmispṛśāḥ


n.sg.du.pl.
Nom.bhūmispṛkbhūmispṛśībhūmispṛṃśi
Gen.bhūmispṛśaḥbhūmispṛśoḥbhūmispṛśām
Dat.bhūmispṛśebhūmispṛgbhyāmbhūmispṛgbhyaḥ
Instr.bhūmispṛśābhūmispṛgbhyāmbhūmispṛgbhiḥ
Acc.bhūmispṛkbhūmispṛśībhūmispṛṃśi
Abl.bhūmispṛśaḥbhūmispṛgbhyāmbhūmispṛgbhyaḥ
Loc.bhūmispṛśibhūmispṛśoḥbhūmispṛkṣu
Voc.bhūmispṛkbhūmispṛśībhūmispṛṃśi




существительное, м.р.

sg.du.pl.
Nom.bhūmispṛkbhūmispṛśaubhūmispṛśaḥ
Gen.bhūmispṛśaḥbhūmispṛśoḥbhūmispṛśām
Dat.bhūmispṛśebhūmispṛgbhyāmbhūmispṛgbhyaḥ
Instr.bhūmispṛśābhūmispṛgbhyāmbhūmispṛgbhiḥ
Acc.bhūmispṛśambhūmispṛśaubhūmispṛśaḥ
Abl.bhūmispṛśaḥbhūmispṛgbhyāmbhūmispṛgbhyaḥ
Loc.bhūmispṛśibhūmispṛśoḥbhūmispṛkṣu
Voc.bhūmispṛkbhūmispṛśaubhūmispṛśaḥ



Monier-Williams Sanskrit-English Dictionary

---

  भूमिस्पृश् [ bhūmispṛś ] [ bhūmi-spṛś ] m. f. n. touching the ground Lit. Lāṭy.

   blind

   cripple , lame Lit. L.

   [ bhūmispṛś ] m. a man Lit. L.

   a Vaiśya Lit. L.

   a thief who creeps along the ground Lit. L.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,