Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भौजङ्ग

भौजङ्ग /bhaujaṅga/ змеевидный

Adj., m./n./f.

m.sg.du.pl.
Nom.bhaujaṅgaḥbhaujaṅgaubhaujaṅgāḥ
Gen.bhaujaṅgasyabhaujaṅgayoḥbhaujaṅgānām
Dat.bhaujaṅgāyabhaujaṅgābhyāmbhaujaṅgebhyaḥ
Instr.bhaujaṅgenabhaujaṅgābhyāmbhaujaṅgaiḥ
Acc.bhaujaṅgambhaujaṅgaubhaujaṅgān
Abl.bhaujaṅgātbhaujaṅgābhyāmbhaujaṅgebhyaḥ
Loc.bhaujaṅgebhaujaṅgayoḥbhaujaṅgeṣu
Voc.bhaujaṅgabhaujaṅgaubhaujaṅgāḥ


f.sg.du.pl.
Nom.bhaujaṅgībhaujaṅgyaubhaujaṅgyaḥ
Gen.bhaujaṅgyāḥbhaujaṅgyoḥbhaujaṅgīnām
Dat.bhaujaṅgyaibhaujaṅgībhyāmbhaujaṅgībhyaḥ
Instr.bhaujaṅgyābhaujaṅgībhyāmbhaujaṅgībhiḥ
Acc.bhaujaṅgīmbhaujaṅgyaubhaujaṅgīḥ
Abl.bhaujaṅgyāḥbhaujaṅgībhyāmbhaujaṅgībhyaḥ
Loc.bhaujaṅgyāmbhaujaṅgyoḥbhaujaṅgīṣu
Voc.bhaujaṅgibhaujaṅgyaubhaujaṅgyaḥ


n.sg.du.pl.
Nom.bhaujaṅgambhaujaṅgebhaujaṅgāni
Gen.bhaujaṅgasyabhaujaṅgayoḥbhaujaṅgānām
Dat.bhaujaṅgāyabhaujaṅgābhyāmbhaujaṅgebhyaḥ
Instr.bhaujaṅgenabhaujaṅgābhyāmbhaujaṅgaiḥ
Acc.bhaujaṅgambhaujaṅgebhaujaṅgāni
Abl.bhaujaṅgātbhaujaṅgābhyāmbhaujaṅgebhyaḥ
Loc.bhaujaṅgebhaujaṅgayoḥbhaujaṅgeṣu
Voc.bhaujaṅgabhaujaṅgebhaujaṅgāni





Monier-Williams Sanskrit-English Dictionary

भौजंग [ bhaujaṃga ] [ bhaujaṃga m. f. n. ( fr. [ bhujaṃ-ga ] ) relating to a snake , serpent-like Lit. Kām.

[ bhaujaṃga n. ( scil. [ bha ] ) the serpent constellation , the Nakshatra Āślesha Lit. VarBṛS.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,