Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अनित्य

अनित्य /anitya/
1) непостоянный, временный
2) изменчивый

Adj., m./n./f.

m.sg.du.pl.
Nom.anityaḥanityauanityāḥ
Gen.anityasyaanityayoḥanityānām
Dat.anityāyaanityābhyāmanityebhyaḥ
Instr.anityenaanityābhyāmanityaiḥ
Acc.anityamanityauanityān
Abl.anityātanityābhyāmanityebhyaḥ
Loc.anityeanityayoḥanityeṣu
Voc.anityaanityauanityāḥ


f.sg.du.pl.
Nom.anityāanityeanityāḥ
Gen.anityāyāḥanityayoḥanityānām
Dat.anityāyaianityābhyāmanityābhyaḥ
Instr.anityayāanityābhyāmanityābhiḥ
Acc.anityāmanityeanityāḥ
Abl.anityāyāḥanityābhyāmanityābhyaḥ
Loc.anityāyāmanityayoḥanityāsu
Voc.anityeanityeanityāḥ


n.sg.du.pl.
Nom.anityamanityeanityāni
Gen.anityasyaanityayoḥanityānām
Dat.anityāyaanityābhyāmanityebhyaḥ
Instr.anityenaanityābhyāmanityaiḥ
Acc.anityamanityeanityāni
Abl.anityātanityābhyāmanityebhyaḥ
Loc.anityeanityayoḥanityeṣu
Voc.anityaanityeanityāni





Monier-Williams Sanskrit-English Dictionary

अनित्य [ anitya ] [ a-nitya ] m. f. n. not everlasting , transient , occasional , incidental

irregular , unusual

unstable

uncertain

[ anityam ] ind. occasionally.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,