Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अभ्यागत

अभ्यागत /abhyāgata/
1. прибывший
2. m. гость

Adj., m./n./f.

m.sg.du.pl.
Nom.abhyāgataḥabhyāgatauabhyāgatāḥ
Gen.abhyāgatasyaabhyāgatayoḥabhyāgatānām
Dat.abhyāgatāyaabhyāgatābhyāmabhyāgatebhyaḥ
Instr.abhyāgatenaabhyāgatābhyāmabhyāgataiḥ
Acc.abhyāgatamabhyāgatauabhyāgatān
Abl.abhyāgatātabhyāgatābhyāmabhyāgatebhyaḥ
Loc.abhyāgateabhyāgatayoḥabhyāgateṣu
Voc.abhyāgataabhyāgatauabhyāgatāḥ


f.sg.du.pl.
Nom.abhyāgatāabhyāgateabhyāgatāḥ
Gen.abhyāgatāyāḥabhyāgatayoḥabhyāgatānām
Dat.abhyāgatāyaiabhyāgatābhyāmabhyāgatābhyaḥ
Instr.abhyāgatayāabhyāgatābhyāmabhyāgatābhiḥ
Acc.abhyāgatāmabhyāgateabhyāgatāḥ
Abl.abhyāgatāyāḥabhyāgatābhyāmabhyāgatābhyaḥ
Loc.abhyāgatāyāmabhyāgatayoḥabhyāgatāsu
Voc.abhyāgateabhyāgateabhyāgatāḥ


n.sg.du.pl.
Nom.abhyāgatamabhyāgateabhyāgatāni
Gen.abhyāgatasyaabhyāgatayoḥabhyāgatānām
Dat.abhyāgatāyaabhyāgatābhyāmabhyāgatebhyaḥ
Instr.abhyāgatenaabhyāgatābhyāmabhyāgataiḥ
Acc.abhyāgatamabhyāgateabhyāgatāni
Abl.abhyāgatātabhyāgatābhyāmabhyāgatebhyaḥ
Loc.abhyāgateabhyāgatayoḥabhyāgateṣu
Voc.abhyāgataabhyāgateabhyāgatāni




существительное, м.р.

sg.du.pl.
Nom.abhyāgataḥabhyāgatauabhyāgatāḥ
Gen.abhyāgatasyaabhyāgatayoḥabhyāgatānām
Dat.abhyāgatāyaabhyāgatābhyāmabhyāgatebhyaḥ
Instr.abhyāgatenaabhyāgatābhyāmabhyāgataiḥ
Acc.abhyāgatamabhyāgatauabhyāgatān
Abl.abhyāgatātabhyāgatābhyāmabhyāgatebhyaḥ
Loc.abhyāgateabhyāgatayoḥabhyāgateṣu
Voc.abhyāgataabhyāgatauabhyāgatāḥ



Monier-Williams Sanskrit-English Dictionary

 अभ्यागत [ abhyāgata ] [ abhy-āgata ] m. f. n. come , arrived Lit. MBh.

  ( with [ kramāt ] ) inherited Lit. Yājñ. ii , 119

  [ abhyāgata m. ( opposed to [ atithi ] ) an uninvited guest Lit. BhP.

  a guest in general Lit. Hit.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,