Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

एकाक्षर

एकाक्षर /ekākṣara/ (/eka + akṣara/)
1. n.
1) нечто вечное, нетленное
2) один слог
2. bah. /ekākṣara/ односложный
3. n.
1) односложное слово
2) священный слог «ом» ; см. ओम्

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.ekākṣaramekākṣareekākṣarāṇi
Gen.ekākṣarasyaekākṣarayoḥekākṣarāṇām
Dat.ekākṣarāyaekākṣarābhyāmekākṣarebhyaḥ
Instr.ekākṣareṇaekākṣarābhyāmekākṣaraiḥ
Acc.ekākṣaramekākṣareekākṣarāṇi
Abl.ekākṣarātekākṣarābhyāmekākṣarebhyaḥ
Loc.ekākṣareekākṣarayoḥekākṣareṣu
Voc.ekākṣaraekākṣareekākṣarāṇi


Adj., m./n./f.

m.sg.du.pl.
Nom.ekākṣaraḥekākṣarauekākṣarāḥ
Gen.ekākṣarasyaekākṣarayoḥekākṣarāṇām
Dat.ekākṣarāyaekākṣarābhyāmekākṣarebhyaḥ
Instr.ekākṣareṇaekākṣarābhyāmekākṣaraiḥ
Acc.ekākṣaramekākṣarauekākṣarān
Abl.ekākṣarātekākṣarābhyāmekākṣarebhyaḥ
Loc.ekākṣareekākṣarayoḥekākṣareṣu
Voc.ekākṣaraekākṣarauekākṣarāḥ


f.sg.du.pl.
Nom.ekākṣarāekākṣareekākṣarāḥ
Gen.ekākṣarāyāḥekākṣarayoḥekākṣarāṇām
Dat.ekākṣarāyaiekākṣarābhyāmekākṣarābhyaḥ
Instr.ekākṣarayāekākṣarābhyāmekākṣarābhiḥ
Acc.ekākṣarāmekākṣareekākṣarāḥ
Abl.ekākṣarāyāḥekākṣarābhyāmekākṣarābhyaḥ
Loc.ekākṣarāyāmekākṣarayoḥekākṣarāsu
Voc.ekākṣareekākṣareekākṣarāḥ


n.sg.du.pl.
Nom.ekākṣaramekākṣareekākṣarāṇi
Gen.ekākṣarasyaekākṣarayoḥekākṣarāṇām
Dat.ekākṣarāyaekākṣarābhyāmekākṣarebhyaḥ
Instr.ekākṣareṇaekākṣarābhyāmekākṣaraiḥ
Acc.ekākṣaramekākṣareekākṣarāṇi
Abl.ekākṣarātekākṣarābhyāmekākṣarebhyaḥ
Loc.ekākṣareekākṣarayoḥekākṣareṣu
Voc.ekākṣaraekākṣareekākṣarāṇi





Monier-Williams Sanskrit-English Dictionary

  एकाक्षर [ ekākṣara ] [ ekākṣará n. the sole imperishable thing Lit. AV. v , 28 , 8

   a single syllable Lit. Subh.

   a monosyllabic word Lit. VS. Lit. ŚBr. Lit. RPrāt.

   the sacred monosyllable [ om ] Lit. Mn. ii , 83 Lit. MBh.

   N. of an Upanishad

   [ ekākṣara m. f. n. of an Upanishad

   monosyllabic







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,