Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सहभोजिन्

सहभोजिन् /saha-bhojin/ m. сотрапезник

существительное, м.р.

sg.du.pl.
Nom.sahabhojīsahabhojinausahabhojinaḥ
Gen.sahabhojinaḥsahabhojinoḥsahabhojinām
Dat.sahabhojinesahabhojibhyāmsahabhojibhyaḥ
Instr.sahabhojināsahabhojibhyāmsahabhojibhiḥ
Acc.sahabhojinamsahabhojinausahabhojinaḥ
Abl.sahabhojinaḥsahabhojibhyāmsahabhojibhyaḥ
Loc.sahabhojinisahabhojinoḥsahabhojiṣu
Voc.sahabhojinsahabhojinausahabhojinaḥ



Monier-Williams Sanskrit-English Dictionary

---

  सहभोजिन् [ sahabhojin ] [ sahá-bhojin ] m. one who eats together , a messmate Lit. ib.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,