Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पुण्यकर्मन्

पुण्यकर्मन् /puṇya-karman/
1. n. добродетельный поступок
2. bah.
1) честный
2) праведный

Adj., m./n./f.

m.sg.du.pl.
Nom.puṇyakarmāpuṇyakarmāṇaupuṇyakarmāṇaḥ
Gen.puṇyakarmaṇaḥpuṇyakarmaṇoḥpuṇyakarmaṇām
Dat.puṇyakarmaṇepuṇyakarmabhyāmpuṇyakarmabhyaḥ
Instr.puṇyakarmaṇāpuṇyakarmabhyāmpuṇyakarmabhiḥ
Acc.puṇyakarmāṇampuṇyakarmāṇaupuṇyakarmaṇaḥ
Abl.puṇyakarmaṇaḥpuṇyakarmabhyāmpuṇyakarmabhyaḥ
Loc.puṇyakarmaṇipuṇyakarmaṇoḥpuṇyakarmasu
Voc.puṇyakarmanpuṇyakarmāṇaupuṇyakarmāṇaḥ


f.sg.du.pl.
Nom.puṇyakarmaṇāpuṇyakarmaṇepuṇyakarmaṇāḥ
Gen.puṇyakarmaṇāyāḥpuṇyakarmaṇayoḥpuṇyakarmaṇānām
Dat.puṇyakarmaṇāyaipuṇyakarmaṇābhyāmpuṇyakarmaṇābhyaḥ
Instr.puṇyakarmaṇayāpuṇyakarmaṇābhyāmpuṇyakarmaṇābhiḥ
Acc.puṇyakarmaṇāmpuṇyakarmaṇepuṇyakarmaṇāḥ
Abl.puṇyakarmaṇāyāḥpuṇyakarmaṇābhyāmpuṇyakarmaṇābhyaḥ
Loc.puṇyakarmaṇāyāmpuṇyakarmaṇayoḥpuṇyakarmaṇāsu
Voc.puṇyakarmaṇepuṇyakarmaṇepuṇyakarmaṇāḥ


n.sg.du.pl.
Nom.puṇyakarmapuṇyakarmṇī, puṇyakarmaṇīpuṇyakarmāṇi
Gen.puṇyakarmaṇaḥpuṇyakarmaṇoḥpuṇyakarmaṇām
Dat.puṇyakarmaṇepuṇyakarmabhyāmpuṇyakarmabhyaḥ
Instr.puṇyakarmaṇāpuṇyakarmabhyāmpuṇyakarmabhiḥ
Acc.puṇyakarmapuṇyakarmṇī, puṇyakarmaṇīpuṇyakarmāṇi
Abl.puṇyakarmaṇaḥpuṇyakarmabhyāmpuṇyakarmabhyaḥ
Loc.puṇyakarmaṇipuṇyakarmaṇoḥpuṇyakarmasu
Voc.puṇyakarman, puṇyakarmapuṇyakarmṇī, puṇyakarmaṇīpuṇyakarmāṇi





Monier-Williams Sanskrit-English Dictionary

---

  पुण्यकर्मन् [ puṇyakarman ] [ púṇya-karman ] ( Lit. ib. Lit. R. ) m. f. n. acting right , virtuous , pious.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,