Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सून

सून /sūna/
1. (pp. от सू II )
1) рождённый, произведённый
2) расцветший, распустившийся
2. m. сын
3. n. бутон; цветок

Adj., m./n./f.

m.sg.du.pl.
Nom.sūnaḥsūnausūnāḥ
Gen.sūnasyasūnayoḥsūnānām
Dat.sūnāyasūnābhyāmsūnebhyaḥ
Instr.sūnenasūnābhyāmsūnaiḥ
Acc.sūnamsūnausūnān
Abl.sūnātsūnābhyāmsūnebhyaḥ
Loc.sūnesūnayoḥsūneṣu
Voc.sūnasūnausūnāḥ


f.sg.du.pl.
Nom.sūnāsūnesūnāḥ
Gen.sūnāyāḥsūnayoḥsūnānām
Dat.sūnāyaisūnābhyāmsūnābhyaḥ
Instr.sūnayāsūnābhyāmsūnābhiḥ
Acc.sūnāmsūnesūnāḥ
Abl.sūnāyāḥsūnābhyāmsūnābhyaḥ
Loc.sūnāyāmsūnayoḥsūnāsu
Voc.sūnesūnesūnāḥ


n.sg.du.pl.
Nom.sūnamsūnesūnāni
Gen.sūnasyasūnayoḥsūnānām
Dat.sūnāyasūnābhyāmsūnebhyaḥ
Instr.sūnenasūnābhyāmsūnaiḥ
Acc.sūnamsūnesūnāni
Abl.sūnātsūnābhyāmsūnebhyaḥ
Loc.sūnesūnayoḥsūneṣu
Voc.sūnasūnesūnāni




существительное, м.р.

sg.du.pl.
Nom.sūnaḥsūnausūnāḥ
Gen.sūnasyasūnayoḥsūnānām
Dat.sūnāyasūnābhyāmsūnebhyaḥ
Instr.sūnenasūnābhyāmsūnaiḥ
Acc.sūnamsūnausūnān
Abl.sūnātsūnābhyāmsūnebhyaḥ
Loc.sūnesūnayoḥsūneṣu
Voc.sūnasūnausūnāḥ


Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.sūnamsūnesūnāni
Gen.sūnasyasūnayoḥsūnānām
Dat.sūnāyasūnābhyāmsūnebhyaḥ
Instr.sūnenasūnābhyāmsūnaiḥ
Acc.sūnamsūnesūnāni
Abl.sūnātsūnābhyāmsūnebhyaḥ
Loc.sūnesūnayoḥsūneṣu
Voc.sūnasūnesūnāni



Monier-Williams Sanskrit-English Dictionary
---

 सून [ sūna ] [ sūna ] m. f. n. born , produced Lit. Pāṇ. 8-2 , 45 Sch.

  blown , budded (as a flower) Lit. W.

  empty , vacant ( prob. w.r. for [ śūna ] , [ śūnya ] ) Lit. ib.

  [ sūna ] m. a son ( prob. w.r. for 3. [ suta ] ) Lit. Pañcat. iii , 247/248

  [ sūnā ] f. a daughter Lit. L. ( for other meanings see [ sūnā ] , p. 1242 , col. 3)

  [ sūna ] n. bringing forth , parturition Lit. W.

  a bud , flower ( cf. [ pra-sūna ] ) Lit. Śiś.

  fruit Lit. L.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,