Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

दिद्युत्

दिद्युत् /didyut/
1. сверкающий
2. f.
1) метательный снаряд
2) молния
3) карающий меч Индры ; см. इन्द्र 1

Adj., m./n./f.

m.sg.du.pl.
Nom.didyutdidyutaudidyutaḥ
Gen.didyutaḥdidyutoḥdidyutām
Dat.didyutedidyudbhyāmdidyudbhyaḥ
Instr.didyutādidyudbhyāmdidyudbhiḥ
Acc.didyutamdidyutaudidyutaḥ
Abl.didyutaḥdidyudbhyāmdidyudbhyaḥ
Loc.didyutididyutoḥdidyutsu
Voc.didyutdidyutaudidyutaḥ


f.sg.du.pl.
Nom.didyutādidyutedidyutāḥ
Gen.didyutāyāḥdidyutayoḥdidyutānām
Dat.didyutāyaididyutābhyāmdidyutābhyaḥ
Instr.didyutayādidyutābhyāmdidyutābhiḥ
Acc.didyutāmdidyutedidyutāḥ
Abl.didyutāyāḥdidyutābhyāmdidyutābhyaḥ
Loc.didyutāyāmdidyutayoḥdidyutāsu
Voc.didyutedidyutedidyutāḥ


n.sg.du.pl.
Nom.didyutdidyutīdidyunti
Gen.didyutaḥdidyutoḥdidyutām
Dat.didyutedidyudbhyāmdidyudbhyaḥ
Instr.didyutādidyudbhyāmdidyudbhiḥ
Acc.didyutdidyutīdidyunti
Abl.didyutaḥdidyudbhyāmdidyudbhyaḥ
Loc.didyutididyutoḥdidyutsu
Voc.didyutdidyutīdidyunti




sg.du.pl.
Nom.didyutdidyutaudidyutaḥ
Gen.didyutaḥdidyutoḥdidyutām
Dat.didyutedidyudbhyāmdidyudbhyaḥ
Instr.didyutādidyudbhyāmdidyudbhiḥ
Acc.didyutamdidyutaudidyutaḥ
Abl.didyutaḥdidyudbhyāmdidyudbhyaḥ
Loc.didyutididyutoḥdidyutsu
Voc.didyutdidyutaudidyutaḥ



Monier-Williams Sanskrit-English Dictionary

---

  दिद्युत् [ didyut ] [ didyút ] m. f. n. shining , glittering Lit. RV. vii , 6 , 7

   [ didyut ] f. an arrow , missile , thunderbolt of Indra Lit. RV.

   flame Lit. ib. vi , 66 , 10

   N. of an Apsaras Lit. AV. ii , 2 , 4

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,