Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

हतस्वर

हतस्वर /hata-svara/ безголосый

Adj., m./n./f.

m.sg.du.pl.
Nom.hatasvaraḥhatasvarauhatasvarāḥ
Gen.hatasvarasyahatasvarayoḥhatasvarāṇām
Dat.hatasvarāyahatasvarābhyāmhatasvarebhyaḥ
Instr.hatasvareṇahatasvarābhyāmhatasvaraiḥ
Acc.hatasvaramhatasvarauhatasvarān
Abl.hatasvarāthatasvarābhyāmhatasvarebhyaḥ
Loc.hatasvarehatasvarayoḥhatasvareṣu
Voc.hatasvarahatasvarauhatasvarāḥ


f.sg.du.pl.
Nom.hatasvarāhatasvarehatasvarāḥ
Gen.hatasvarāyāḥhatasvarayoḥhatasvarāṇām
Dat.hatasvarāyaihatasvarābhyāmhatasvarābhyaḥ
Instr.hatasvarayāhatasvarābhyāmhatasvarābhiḥ
Acc.hatasvarāmhatasvarehatasvarāḥ
Abl.hatasvarāyāḥhatasvarābhyāmhatasvarābhyaḥ
Loc.hatasvarāyāmhatasvarayoḥhatasvarāsu
Voc.hatasvarehatasvarehatasvarāḥ


n.sg.du.pl.
Nom.hatasvaramhatasvarehatasvarāṇi
Gen.hatasvarasyahatasvarayoḥhatasvarāṇām
Dat.hatasvarāyahatasvarābhyāmhatasvarebhyaḥ
Instr.hatasvareṇahatasvarābhyāmhatasvaraiḥ
Acc.hatasvaramhatasvarehatasvarāṇi
Abl.hatasvarāthatasvarābhyāmhatasvarebhyaḥ
Loc.hatasvarehatasvarayoḥhatasvareṣu
Voc.hatasvarahatasvarehatasvarāṇi





Monier-Williams Sanskrit-English Dictionary

---

  हतस्वर [ hatasvara ] [ hatá-svara ] m. f. n. one who has lost his voice , hoarse Lit. Bhpr.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,