Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सौश्रवस

सौश्रवस /sauśravasa/
1.
1) прославленный
2) похвальный
3) с добрым именем
2. n.
1) награждение
2) прославление
3) состязание, соревнование

Adj., m./n./f.

m.sg.du.pl.
Nom.sauśravasaḥsauśravasausauśravasāḥ
Gen.sauśravasasyasauśravasayoḥsauśravasānām
Dat.sauśravasāyasauśravasābhyāmsauśravasebhyaḥ
Instr.sauśravasenasauśravasābhyāmsauśravasaiḥ
Acc.sauśravasamsauśravasausauśravasān
Abl.sauśravasātsauśravasābhyāmsauśravasebhyaḥ
Loc.sauśravasesauśravasayoḥsauśravaseṣu
Voc.sauśravasasauśravasausauśravasāḥ


f.sg.du.pl.
Nom.sauśravasāsauśravasesauśravasāḥ
Gen.sauśravasāyāḥsauśravasayoḥsauśravasānām
Dat.sauśravasāyaisauśravasābhyāmsauśravasābhyaḥ
Instr.sauśravasayāsauśravasābhyāmsauśravasābhiḥ
Acc.sauśravasāmsauśravasesauśravasāḥ
Abl.sauśravasāyāḥsauśravasābhyāmsauśravasābhyaḥ
Loc.sauśravasāyāmsauśravasayoḥsauśravasāsu
Voc.sauśravasesauśravasesauśravasāḥ


n.sg.du.pl.
Nom.sauśravasamsauśravasesauśravasāni
Gen.sauśravasasyasauśravasayoḥsauśravasānām
Dat.sauśravasāyasauśravasābhyāmsauśravasebhyaḥ
Instr.sauśravasenasauśravasābhyāmsauśravasaiḥ
Acc.sauśravasamsauśravasesauśravasāni
Abl.sauśravasātsauśravasābhyāmsauśravasebhyaḥ
Loc.sauśravasesauśravasayoḥsauśravaseṣu
Voc.sauśravasasauśravasesauśravasāni





Monier-Williams Sanskrit-English Dictionary

---

 सौश्रवस [ sauśravasa ] [ sauśravasá ] m. f. n. ( fr. [ su-śravas ] ) having a good reputation Lit. ĀśvGṛ.

  [ sauśravasa ] m. patr. of Upagu Lit. PañcavBr.

  n. high praise or renown , celebrity Lit. RV.

  a running match , contest (?) Lit. ib.

  N. of two Sāmans Lit. ĀrshBr.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,