Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

तविष्या

तविष्या /taviṣyā/ f.
1) мужество, смелость
2) стремительность

sg.du.pl.
Nom.taviṣyātaviṣyetaviṣyāḥ
Gen.taviṣyāyāḥtaviṣyayoḥtaviṣyāṇām
Dat.taviṣyāyaitaviṣyābhyāmtaviṣyābhyaḥ
Instr.taviṣyayātaviṣyābhyāmtaviṣyābhiḥ
Acc.taviṣyāmtaviṣyetaviṣyāḥ
Abl.taviṣyāyāḥtaviṣyābhyāmtaviṣyābhyaḥ
Loc.taviṣyāyāmtaviṣyayoḥtaviṣyāsu
Voc.taviṣyetaviṣyetaviṣyāḥ



Monier-Williams Sanskrit-English Dictionary
---

  तविष्या [ taviṣyā ] [ taviṣyā́ ] f. violence Lit. RV. ix , 70 , 7.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,