Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्थूललक्ष

स्थूललक्ष /sthūla-lakṣa/ bah.
1) благородный; великодушный
2) щедрый

Adj., m./n./f.

m.sg.du.pl.
Nom.sthūlalakṣaḥsthūlalakṣausthūlalakṣāḥ
Gen.sthūlalakṣasyasthūlalakṣayoḥsthūlalakṣāṇām
Dat.sthūlalakṣāyasthūlalakṣābhyāmsthūlalakṣebhyaḥ
Instr.sthūlalakṣeṇasthūlalakṣābhyāmsthūlalakṣaiḥ
Acc.sthūlalakṣamsthūlalakṣausthūlalakṣān
Abl.sthūlalakṣātsthūlalakṣābhyāmsthūlalakṣebhyaḥ
Loc.sthūlalakṣesthūlalakṣayoḥsthūlalakṣeṣu
Voc.sthūlalakṣasthūlalakṣausthūlalakṣāḥ


f.sg.du.pl.
Nom.sthūlalakṣāsthūlalakṣesthūlalakṣāḥ
Gen.sthūlalakṣāyāḥsthūlalakṣayoḥsthūlalakṣāṇām
Dat.sthūlalakṣāyaisthūlalakṣābhyāmsthūlalakṣābhyaḥ
Instr.sthūlalakṣayāsthūlalakṣābhyāmsthūlalakṣābhiḥ
Acc.sthūlalakṣāmsthūlalakṣesthūlalakṣāḥ
Abl.sthūlalakṣāyāḥsthūlalakṣābhyāmsthūlalakṣābhyaḥ
Loc.sthūlalakṣāyāmsthūlalakṣayoḥsthūlalakṣāsu
Voc.sthūlalakṣesthūlalakṣesthūlalakṣāḥ


n.sg.du.pl.
Nom.sthūlalakṣamsthūlalakṣesthūlalakṣāṇi
Gen.sthūlalakṣasyasthūlalakṣayoḥsthūlalakṣāṇām
Dat.sthūlalakṣāyasthūlalakṣābhyāmsthūlalakṣebhyaḥ
Instr.sthūlalakṣeṇasthūlalakṣābhyāmsthūlalakṣaiḥ
Acc.sthūlalakṣamsthūlalakṣesthūlalakṣāṇi
Abl.sthūlalakṣātsthūlalakṣābhyāmsthūlalakṣebhyaḥ
Loc.sthūlalakṣesthūlalakṣayoḥsthūlalakṣeṣu
Voc.sthūlalakṣasthūlalakṣesthūlalakṣāṇi





Monier-Williams Sanskrit-English Dictionary
---

  स्थूललक्ष [ sthūlalakṣa ] [ sthūlá-lakṣa ] m. f. n. " having large aims or attributes " , munificent , liberal , generous Lit. Yājñ. Lit. MBh.

   wise , learned Lit. W.

   mindful of both benefits and injuries Lit. ib.

   taking a wide aim , shooting at a large target ( [ -tva ] n. ) Lit. Śiś.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,