Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वानेय

वानेय /vāneya/
1) лесной
2) дикий

Adj., m./n./f.

m.sg.du.pl.
Nom.vāneyaḥvāneyauvāneyāḥ
Gen.vāneyasyavāneyayoḥvāneyānām
Dat.vāneyāyavāneyābhyāmvāneyebhyaḥ
Instr.vāneyenavāneyābhyāmvāneyaiḥ
Acc.vāneyamvāneyauvāneyān
Abl.vāneyātvāneyābhyāmvāneyebhyaḥ
Loc.vāneyevāneyayoḥvāneyeṣu
Voc.vāneyavāneyauvāneyāḥ


f.sg.du.pl.
Nom.vāneyīvāneyyauvāneyyaḥ
Gen.vāneyyāḥvāneyyoḥvāneyīnām
Dat.vāneyyaivāneyībhyāmvāneyībhyaḥ
Instr.vāneyyāvāneyībhyāmvāneyībhiḥ
Acc.vāneyīmvāneyyauvāneyīḥ
Abl.vāneyyāḥvāneyībhyāmvāneyībhyaḥ
Loc.vāneyyāmvāneyyoḥvāneyīṣu
Voc.vāneyivāneyyauvāneyyaḥ


n.sg.du.pl.
Nom.vāneyamvāneyevāneyāni
Gen.vāneyasyavāneyayoḥvāneyānām
Dat.vāneyāyavāneyābhyāmvāneyebhyaḥ
Instr.vāneyenavāneyābhyāmvāneyaiḥ
Acc.vāneyamvāneyevāneyāni
Abl.vāneyātvāneyābhyāmvāneyebhyaḥ
Loc.vāneyevāneyayoḥvāneyeṣu
Voc.vāneyavāneyevāneyāni





Monier-Williams Sanskrit-English Dictionary

---

 वानेय [ vāneya ] [ vāneya ] m. f. n. living or growing in a wood , sylvan Lit. MBh. Lit. R.

  relating or belonging to water Lit. W.

  [ vāneya ] n. Cyperus Rotundus Lit. L.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,