Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

हेतुमन्त्

हेतुमन्त् /hetumant/
1) побуждающий
2) грам. каузативный

Adj., m./n./f.

m.sg.du.pl.
Nom.hetumānhetumantauhetumantaḥ
Gen.hetumataḥhetumatoḥhetumatām
Dat.hetumatehetumadbhyāmhetumadbhyaḥ
Instr.hetumatāhetumadbhyāmhetumadbhiḥ
Acc.hetumantamhetumantauhetumataḥ
Abl.hetumataḥhetumadbhyāmhetumadbhyaḥ
Loc.hetumatihetumatoḥhetumatsu
Voc.hetumanhetumantauhetumantaḥ


f.sg.du.pl.
Nom.hetumatāhetumatehetumatāḥ
Gen.hetumatāyāḥhetumatayoḥhetumatānām
Dat.hetumatāyaihetumatābhyāmhetumatābhyaḥ
Instr.hetumatayāhetumatābhyāmhetumatābhiḥ
Acc.hetumatāmhetumatehetumatāḥ
Abl.hetumatāyāḥhetumatābhyāmhetumatābhyaḥ
Loc.hetumatāyāmhetumatayoḥhetumatāsu
Voc.hetumatehetumatehetumatāḥ


n.sg.du.pl.
Nom.hetumathetumantī, hetumatīhetumanti
Gen.hetumataḥhetumatoḥhetumatām
Dat.hetumatehetumadbhyāmhetumadbhyaḥ
Instr.hetumatāhetumadbhyāmhetumadbhiḥ
Acc.hetumathetumantī, hetumatīhetumanti
Abl.hetumataḥhetumadbhyāmhetumadbhyaḥ
Loc.hetumatihetumatoḥhetumatsu
Voc.hetumathetumantī, hetumatīhetumanti





Monier-Williams Sanskrit-English Dictionary

  हेतुमत् [ hetumat ] [ hetú-mat ] m. f. n. having a reason or cause , proceeding from a cause Lit. Pāṇ. Lit. Sāṃkhyak. Lit. Sarvad.

   accompanied with arguments , provided with reasons or proofs , well-founded Lit. Bhag. Lit. R. Lit. Bhāshāp.

   having the Hetu (or second Avayava of a syllogism) Lit. MW.

   controverted by arguments Lit. ib.

   open to arguments , reasonable Lit. MBh.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,