Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

रसवती

रसवती /rasavatī/ f.
1) кухня
2) время еды, обед

sg.du.pl.
Nom.rasavatīrasavatyaurasavatyaḥ
Gen.rasavatyāḥrasavatyoḥrasavatīnām
Dat.rasavatyairasavatībhyāmrasavatībhyaḥ
Instr.rasavatyārasavatībhyāmrasavatībhiḥ
Acc.rasavatīmrasavatyaurasavatīḥ
Abl.rasavatyāḥrasavatībhyāmrasavatībhyaḥ
Loc.rasavatyāmrasavatyoḥrasavatīṣu
Voc.rasavatirasavatyaurasavatyaḥ



Monier-Williams Sanskrit-English Dictionary
---

  रसवती [ rasavatī ] [ rása-vatī ] f. a kitchen Lit. Kāv.

   a meal Lit. HPariś.

   N. of various works.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,