Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

क्ष्माधर

क्ष्माधर /kṣmā-dhara/ m. гора

существительное, м.р.

sg.du.pl.
Nom.kṣmādharaḥkṣmādharaukṣmādharāḥ
Gen.kṣmādharasyakṣmādharayoḥkṣmādharāṇām
Dat.kṣmādharāyakṣmādharābhyāmkṣmādharebhyaḥ
Instr.kṣmādhareṇakṣmādharābhyāmkṣmādharaiḥ
Acc.kṣmādharamkṣmādharaukṣmādharān
Abl.kṣmādharātkṣmādharābhyāmkṣmādharebhyaḥ
Loc.kṣmādharekṣmādharayoḥkṣmādhareṣu
Voc.kṣmādharakṣmādharaukṣmādharāḥ



Monier-Williams Sanskrit-English Dictionary
---

  क्ष्माधर [ kṣmādhara ] [ kṣmā́-dhara ] m. " upholder of the earth " , a mountainLit. Mālatīm. Lit. Bālar.

   (hence) the number , " seven " Lit. Gaṇit.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,