Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विपक्षभाव

विपक्षभाव /vipakṣa-bhāva/ m. вражда; борьба

существительное, м.р.

sg.du.pl.
Nom.vipakṣabhāvaḥvipakṣabhāvauvipakṣabhāvāḥ
Gen.vipakṣabhāvasyavipakṣabhāvayoḥvipakṣabhāvāṇām
Dat.vipakṣabhāvāyavipakṣabhāvābhyāmvipakṣabhāvebhyaḥ
Instr.vipakṣabhāveṇavipakṣabhāvābhyāmvipakṣabhāvaiḥ
Acc.vipakṣabhāvamvipakṣabhāvauvipakṣabhāvān
Abl.vipakṣabhāvātvipakṣabhāvābhyāmvipakṣabhāvebhyaḥ
Loc.vipakṣabhāvevipakṣabhāvayoḥvipakṣabhāveṣu
Voc.vipakṣabhāvavipakṣabhāvauvipakṣabhāvāḥ



Monier-Williams Sanskrit-English Dictionary

---

  विपक्षभाव [ vipakṣabhāva ] [ vi-pakṣa--bhāva ] m. hostile disposition , state of hostility Lit. Ragh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,