Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

तुषधान्य

तुषधान्य /tuṣa-dhānya/ n. бобовое растение

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.tuṣadhānyamtuṣadhānyetuṣadhānyāni
Gen.tuṣadhānyasyatuṣadhānyayoḥtuṣadhānyānām
Dat.tuṣadhānyāyatuṣadhānyābhyāmtuṣadhānyebhyaḥ
Instr.tuṣadhānyenatuṣadhānyābhyāmtuṣadhānyaiḥ
Acc.tuṣadhānyamtuṣadhānyetuṣadhānyāni
Abl.tuṣadhānyāttuṣadhānyābhyāmtuṣadhānyebhyaḥ
Loc.tuṣadhānyetuṣadhānyayoḥtuṣadhānyeṣu
Voc.tuṣadhānyatuṣadhānyetuṣadhānyāni



Monier-Williams Sanskrit-English Dictionary

---

  तुषधान्य [ tuṣadhānya ] [ túṣa-dhānya ] n. husk-corn Lit. VarBṛS.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,