Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

आप्तदक्षिण

आप्तदक्षिण /āpta-dakṣiṇa/ сопровождаемый щедрыми дарами

Adj., m./n./f.

m.sg.du.pl.
Nom.āptadakṣiṇaḥāptadakṣiṇauāptadakṣiṇāḥ
Gen.āptadakṣiṇasyaāptadakṣiṇayoḥāptadakṣiṇānām
Dat.āptadakṣiṇāyaāptadakṣiṇābhyāmāptadakṣiṇebhyaḥ
Instr.āptadakṣiṇenaāptadakṣiṇābhyāmāptadakṣiṇaiḥ
Acc.āptadakṣiṇamāptadakṣiṇauāptadakṣiṇān
Abl.āptadakṣiṇātāptadakṣiṇābhyāmāptadakṣiṇebhyaḥ
Loc.āptadakṣiṇeāptadakṣiṇayoḥāptadakṣiṇeṣu
Voc.āptadakṣiṇaāptadakṣiṇauāptadakṣiṇāḥ


f.sg.du.pl.
Nom.āptadakṣiṇāāptadakṣiṇeāptadakṣiṇāḥ
Gen.āptadakṣiṇāyāḥāptadakṣiṇayoḥāptadakṣiṇānām
Dat.āptadakṣiṇāyaiāptadakṣiṇābhyāmāptadakṣiṇābhyaḥ
Instr.āptadakṣiṇayāāptadakṣiṇābhyāmāptadakṣiṇābhiḥ
Acc.āptadakṣiṇāmāptadakṣiṇeāptadakṣiṇāḥ
Abl.āptadakṣiṇāyāḥāptadakṣiṇābhyāmāptadakṣiṇābhyaḥ
Loc.āptadakṣiṇāyāmāptadakṣiṇayoḥāptadakṣiṇāsu
Voc.āptadakṣiṇeāptadakṣiṇeāptadakṣiṇāḥ


n.sg.du.pl.
Nom.āptadakṣiṇamāptadakṣiṇeāptadakṣiṇāni
Gen.āptadakṣiṇasyaāptadakṣiṇayoḥāptadakṣiṇānām
Dat.āptadakṣiṇāyaāptadakṣiṇābhyāmāptadakṣiṇebhyaḥ
Instr.āptadakṣiṇenaāptadakṣiṇābhyāmāptadakṣiṇaiḥ
Acc.āptadakṣiṇamāptadakṣiṇeāptadakṣiṇāni
Abl.āptadakṣiṇātāptadakṣiṇābhyāmāptadakṣiṇebhyaḥ
Loc.āptadakṣiṇeāptadakṣiṇayoḥāptadakṣiṇeṣu
Voc.āptadakṣiṇaāptadakṣiṇeāptadakṣiṇāni





Monier-Williams Sanskrit-English Dictionary

  आप्तदक्षिण [ āptadakṣiṇa ] [ āptá-dakṣiṇa ] m. f. n. having proper gifts or furnished with abundant gifts Lit. Mn. Lit. R.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,