Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

हिरण्यद

हिरण्यद /hiraṇya-da/ дарящий золото

Adj., m./n./f.

m.sg.du.pl.
Nom.hiraṇyadaḥhiraṇyadauhiraṇyadāḥ
Gen.hiraṇyadasyahiraṇyadayoḥhiraṇyadānām
Dat.hiraṇyadāyahiraṇyadābhyāmhiraṇyadebhyaḥ
Instr.hiraṇyadenahiraṇyadābhyāmhiraṇyadaiḥ
Acc.hiraṇyadamhiraṇyadauhiraṇyadān
Abl.hiraṇyadāthiraṇyadābhyāmhiraṇyadebhyaḥ
Loc.hiraṇyadehiraṇyadayoḥhiraṇyadeṣu
Voc.hiraṇyadahiraṇyadauhiraṇyadāḥ


f.sg.du.pl.
Nom.hiraṇyadāhiraṇyadehiraṇyadāḥ
Gen.hiraṇyadāyāḥhiraṇyadayoḥhiraṇyadānām
Dat.hiraṇyadāyaihiraṇyadābhyāmhiraṇyadābhyaḥ
Instr.hiraṇyadayāhiraṇyadābhyāmhiraṇyadābhiḥ
Acc.hiraṇyadāmhiraṇyadehiraṇyadāḥ
Abl.hiraṇyadāyāḥhiraṇyadābhyāmhiraṇyadābhyaḥ
Loc.hiraṇyadāyāmhiraṇyadayoḥhiraṇyadāsu
Voc.hiraṇyadehiraṇyadehiraṇyadāḥ


n.sg.du.pl.
Nom.hiraṇyadamhiraṇyadehiraṇyadāni
Gen.hiraṇyadasyahiraṇyadayoḥhiraṇyadānām
Dat.hiraṇyadāyahiraṇyadābhyāmhiraṇyadebhyaḥ
Instr.hiraṇyadenahiraṇyadābhyāmhiraṇyadaiḥ
Acc.hiraṇyadamhiraṇyadehiraṇyadāni
Abl.hiraṇyadāthiraṇyadābhyāmhiraṇyadebhyaḥ
Loc.hiraṇyadehiraṇyadayoḥhiraṇyadeṣu
Voc.hiraṇyadahiraṇyadehiraṇyadāni





Monier-Williams Sanskrit-English Dictionary
---

  हिरण्यद [ hiraṇyada ] [ hiraṇya-da ] m. f. n. yielding gold Lit. Mn. iv , 230

   [ hiraṇyada ] m. the ocean Lit. L.

   [ hiraṇyadā ] f. the earth Lit. ib.

   [ hiraṇyada ] m. N. of a river Lit. Hariv.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,