Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

क्षीणता

क्षीणता /kṣīṇatā/ f.
1) истощение, изнеможение
2) исчезновение

sg.du.pl.
Nom.kṣīṇatākṣīṇatekṣīṇatāḥ
Gen.kṣīṇatāyāḥkṣīṇatayoḥkṣīṇatānām
Dat.kṣīṇatāyaikṣīṇatābhyāmkṣīṇatābhyaḥ
Instr.kṣīṇatayākṣīṇatābhyāmkṣīṇatābhiḥ
Acc.kṣīṇatāmkṣīṇatekṣīṇatāḥ
Abl.kṣīṇatāyāḥkṣīṇatābhyāmkṣīṇatābhyaḥ
Loc.kṣīṇatāyāmkṣīṇatayoḥkṣīṇatāsu
Voc.kṣīṇatekṣīṇatekṣīṇatāḥ



Monier-Williams Sanskrit-English Dictionary
---

  क्षीणता [ kṣīṇatā ] [ kṣīṇá-tā f. the state of wasting away , diminution , decay Lit. W.

   the state of being worn away or injured Lit. Mṛicch.

   emaciation Lit. W.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,