Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

हैरण्य

हैरण्य /hairaṇya/
1) золотистый
2) см. हेममय

Adj., m./n./f.

m.sg.du.pl.
Nom.hairaṇyaḥhairaṇyauhairaṇyāḥ
Gen.hairaṇyasyahairaṇyayoḥhairaṇyānām
Dat.hairaṇyāyahairaṇyābhyāmhairaṇyebhyaḥ
Instr.hairaṇyenahairaṇyābhyāmhairaṇyaiḥ
Acc.hairaṇyamhairaṇyauhairaṇyān
Abl.hairaṇyāthairaṇyābhyāmhairaṇyebhyaḥ
Loc.hairaṇyehairaṇyayoḥhairaṇyeṣu
Voc.hairaṇyahairaṇyauhairaṇyāḥ


f.sg.du.pl.
Nom.hairaṇyāhairaṇyehairaṇyāḥ
Gen.hairaṇyāyāḥhairaṇyayoḥhairaṇyānām
Dat.hairaṇyāyaihairaṇyābhyāmhairaṇyābhyaḥ
Instr.hairaṇyayāhairaṇyābhyāmhairaṇyābhiḥ
Acc.hairaṇyāmhairaṇyehairaṇyāḥ
Abl.hairaṇyāyāḥhairaṇyābhyāmhairaṇyābhyaḥ
Loc.hairaṇyāyāmhairaṇyayoḥhairaṇyāsu
Voc.hairaṇyehairaṇyehairaṇyāḥ


n.sg.du.pl.
Nom.hairaṇyamhairaṇyehairaṇyāni
Gen.hairaṇyasyahairaṇyayoḥhairaṇyānām
Dat.hairaṇyāyahairaṇyābhyāmhairaṇyebhyaḥ
Instr.hairaṇyenahairaṇyābhyāmhairaṇyaiḥ
Acc.hairaṇyamhairaṇyehairaṇyāni
Abl.hairaṇyāthairaṇyābhyāmhairaṇyebhyaḥ
Loc.hairaṇyehairaṇyayoḥhairaṇyeṣu
Voc.hairaṇyahairaṇyehairaṇyāni





Monier-Williams Sanskrit-English Dictionary

---

हैरण्य [ hairaṇya ] [ hairaṇyá ] m. f. n. ( fr. [ hiraṇya ] , of which it is also the Vṛiddhi form in comp.) golden , consisting or made of gold Lit. AV. Lit. R.

bearing gold (said of a river) Lit. MBh.

offering gold (said of hands or arms) Lit. ib.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,