Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नृचक्षुस्

नृचक्षुस् /nṛ-cakṣus/
1. bah. смотрящий глазами людей
2. nom. pr. царевич

Adj., m./n./f.

m.sg.du.pl.
Nom.nṛcakṣuḥnṛcakṣuṣaunṛcakṣuṣaḥ
Gen.nṛcakṣuṣaḥnṛcakṣuṣoḥnṛcakṣuṣām
Dat.nṛcakṣuṣenṛcakṣurbhyāmnṛcakṣurbhyaḥ
Instr.nṛcakṣuṣānṛcakṣurbhyāmnṛcakṣurbhiḥ
Acc.nṛcakṣuṣamnṛcakṣuṣaunṛcakṣuṣaḥ
Abl.nṛcakṣuṣaḥnṛcakṣurbhyāmnṛcakṣurbhyaḥ
Loc.nṛcakṣuṣinṛcakṣuṣoḥnṛcakṣuḥṣu
Voc.nṛcakṣuḥnṛcakṣuṣaunṛcakṣuṣaḥ


f.sg.du.pl.
Nom.nṛcakṣuṣānṛcakṣuṣenṛcakṣuṣāḥ
Gen.nṛcakṣuṣāyāḥnṛcakṣuṣayoḥnṛcakṣuṣāṇām
Dat.nṛcakṣuṣāyainṛcakṣuṣābhyāmnṛcakṣuṣābhyaḥ
Instr.nṛcakṣuṣayānṛcakṣuṣābhyāmnṛcakṣuṣābhiḥ
Acc.nṛcakṣuṣāmnṛcakṣuṣenṛcakṣuṣāḥ
Abl.nṛcakṣuṣāyāḥnṛcakṣuṣābhyāmnṛcakṣuṣābhyaḥ
Loc.nṛcakṣuṣāyāmnṛcakṣuṣayoḥnṛcakṣuṣāsu
Voc.nṛcakṣuṣenṛcakṣuṣenṛcakṣuṣāḥ


n.sg.du.pl.
Nom.nṛcakṣuḥnṛcakṣuṣīnṛcakṣūṃṣi
Gen.nṛcakṣuṣaḥnṛcakṣuṣoḥnṛcakṣuṣām
Dat.nṛcakṣuṣenṛcakṣurbhyāmnṛcakṣurbhyaḥ
Instr.nṛcakṣuṣānṛcakṣurbhyāmnṛcakṣurbhiḥ
Acc.nṛcakṣuḥnṛcakṣuṣīnṛcakṣūṃṣi
Abl.nṛcakṣuṣaḥnṛcakṣurbhyāmnṛcakṣurbhyaḥ
Loc.nṛcakṣuṣinṛcakṣuṣoḥnṛcakṣuḥṣu
Voc.nṛcakṣuḥnṛcakṣuṣīnṛcakṣūṃṣi




существительное, м.р.

sg.du.pl.
Nom.nṛcakṣuḥnṛcakṣuṣaunṛcakṣuṣaḥ
Gen.nṛcakṣuṣaḥnṛcakṣuṣoḥnṛcakṣuṣām
Dat.nṛcakṣuṣenṛcakṣurbhyāmnṛcakṣurbhyaḥ
Instr.nṛcakṣuṣānṛcakṣurbhyāmnṛcakṣurbhiḥ
Acc.nṛcakṣuṣamnṛcakṣuṣaunṛcakṣuṣaḥ
Abl.nṛcakṣuṣaḥnṛcakṣurbhyāmnṛcakṣurbhyaḥ
Loc.nṛcakṣuṣinṛcakṣuṣoḥnṛcakṣuḥṣu
Voc.nṛcakṣuḥnṛcakṣuṣaunṛcakṣuṣaḥ



Monier-Williams Sanskrit-English Dictionary

---

  नृचक्षुस् [ nṛcakṣus ] [ nṛ́-cakṣus ] m. f. n. seeing with human eyes Lit. Hariv.

   [ nṛcakṣus ] m. N. of a prince (a grandson or son of Su-nītha) Lit. Pur.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,