Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

व्यात्त

व्यात्त /vyātta/
1. (pp. от व्यादा ) широко раскрытый, разинутый
2. n. пасть, глотка

Adj., m./n./f.

m.sg.du.pl.
Nom.vyāttaḥvyāttauvyāttāḥ
Gen.vyāttasyavyāttayoḥvyāttānām
Dat.vyāttāyavyāttābhyāmvyāttebhyaḥ
Instr.vyāttenavyāttābhyāmvyāttaiḥ
Acc.vyāttamvyāttauvyāttān
Abl.vyāttātvyāttābhyāmvyāttebhyaḥ
Loc.vyāttevyāttayoḥvyātteṣu
Voc.vyāttavyāttauvyāttāḥ


f.sg.du.pl.
Nom.vyāttāvyāttevyāttāḥ
Gen.vyāttāyāḥvyāttayoḥvyāttānām
Dat.vyāttāyaivyāttābhyāmvyāttābhyaḥ
Instr.vyāttayāvyāttābhyāmvyāttābhiḥ
Acc.vyāttāmvyāttevyāttāḥ
Abl.vyāttāyāḥvyāttābhyāmvyāttābhyaḥ
Loc.vyāttāyāmvyāttayoḥvyāttāsu
Voc.vyāttevyāttevyāttāḥ


n.sg.du.pl.
Nom.vyāttamvyāttevyāttāni
Gen.vyāttasyavyāttayoḥvyāttānām
Dat.vyāttāyavyāttābhyāmvyāttebhyaḥ
Instr.vyāttenavyāttābhyāmvyāttaiḥ
Acc.vyāttamvyāttevyāttāni
Abl.vyāttātvyāttābhyāmvyāttebhyaḥ
Loc.vyāttevyāttayoḥvyātteṣu
Voc.vyāttavyāttevyāttāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.vyāttamvyāttevyāttāni
Gen.vyāttasyavyāttayoḥvyāttānām
Dat.vyāttāyavyāttābhyāmvyāttebhyaḥ
Instr.vyāttenavyāttābhyāmvyāttaiḥ
Acc.vyāttamvyāttevyāttāni
Abl.vyāttātvyāttābhyāmvyāttebhyaḥ
Loc.vyāttevyāttayoḥvyātteṣu
Voc.vyāttavyāttevyāttāni



Monier-Williams Sanskrit-English Dictionary

---

 व्यात्त [ vyātta ] [ vy-ā́tta ] m. f. n. opened (esp. applied to the mouth) Lit. MBh.

  expanded , vast Lit. W.

  [ vyātta ] n. the opened mouth , open jaws Lit. AV. Lit. VS. Lit. ŚBr.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,