Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

समुद्रज

समुद्रज /samudra-ja/
1) рождённый морем
2) рождённый в море

Adj., m./n./f.

m.sg.du.pl.
Nom.samudrajaḥsamudrajausamudrajāḥ
Gen.samudrajasyasamudrajayoḥsamudrajānām
Dat.samudrajāyasamudrajābhyāmsamudrajebhyaḥ
Instr.samudrajenasamudrajābhyāmsamudrajaiḥ
Acc.samudrajamsamudrajausamudrajān
Abl.samudrajātsamudrajābhyāmsamudrajebhyaḥ
Loc.samudrajesamudrajayoḥsamudrajeṣu
Voc.samudrajasamudrajausamudrajāḥ


f.sg.du.pl.
Nom.samudrajāsamudrajesamudrajāḥ
Gen.samudrajāyāḥsamudrajayoḥsamudrajānām
Dat.samudrajāyaisamudrajābhyāmsamudrajābhyaḥ
Instr.samudrajayāsamudrajābhyāmsamudrajābhiḥ
Acc.samudrajāmsamudrajesamudrajāḥ
Abl.samudrajāyāḥsamudrajābhyāmsamudrajābhyaḥ
Loc.samudrajāyāmsamudrajayoḥsamudrajāsu
Voc.samudrajesamudrajesamudrajāḥ


n.sg.du.pl.
Nom.samudrajamsamudrajesamudrajāni
Gen.samudrajasyasamudrajayoḥsamudrajānām
Dat.samudrajāyasamudrajābhyāmsamudrajebhyaḥ
Instr.samudrajenasamudrajābhyāmsamudrajaiḥ
Acc.samudrajamsamudrajesamudrajāni
Abl.samudrajātsamudrajābhyāmsamudrajebhyaḥ
Loc.samudrajesamudrajayoḥsamudrajeṣu
Voc.samudrajasamudrajesamudrajāni





Monier-Williams Sanskrit-English Dictionary

---

  समुद्रज [ samudraja ] [ sam-udrá-já ] m. f. n. produced or found in the sea Lit. AV. Lit. Suśr. Lit. Pañcat.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,