Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पूर्णयौवन

पूर्णयौवन /pūrṇa-yauvana/ bah. находящийся в расцвете юности

Adj., m./n./f.

m.sg.du.pl.
Nom.pūrṇayauvanaḥpūrṇayauvanaupūrṇayauvanāḥ
Gen.pūrṇayauvanasyapūrṇayauvanayoḥpūrṇayauvanānām
Dat.pūrṇayauvanāyapūrṇayauvanābhyāmpūrṇayauvanebhyaḥ
Instr.pūrṇayauvanenapūrṇayauvanābhyāmpūrṇayauvanaiḥ
Acc.pūrṇayauvanampūrṇayauvanaupūrṇayauvanān
Abl.pūrṇayauvanātpūrṇayauvanābhyāmpūrṇayauvanebhyaḥ
Loc.pūrṇayauvanepūrṇayauvanayoḥpūrṇayauvaneṣu
Voc.pūrṇayauvanapūrṇayauvanaupūrṇayauvanāḥ


f.sg.du.pl.
Nom.pūrṇayauvanāpūrṇayauvanepūrṇayauvanāḥ
Gen.pūrṇayauvanāyāḥpūrṇayauvanayoḥpūrṇayauvanānām
Dat.pūrṇayauvanāyaipūrṇayauvanābhyāmpūrṇayauvanābhyaḥ
Instr.pūrṇayauvanayāpūrṇayauvanābhyāmpūrṇayauvanābhiḥ
Acc.pūrṇayauvanāmpūrṇayauvanepūrṇayauvanāḥ
Abl.pūrṇayauvanāyāḥpūrṇayauvanābhyāmpūrṇayauvanābhyaḥ
Loc.pūrṇayauvanāyāmpūrṇayauvanayoḥpūrṇayauvanāsu
Voc.pūrṇayauvanepūrṇayauvanepūrṇayauvanāḥ


n.sg.du.pl.
Nom.pūrṇayauvanampūrṇayauvanepūrṇayauvanāni
Gen.pūrṇayauvanasyapūrṇayauvanayoḥpūrṇayauvanānām
Dat.pūrṇayauvanāyapūrṇayauvanābhyāmpūrṇayauvanebhyaḥ
Instr.pūrṇayauvanenapūrṇayauvanābhyāmpūrṇayauvanaiḥ
Acc.pūrṇayauvanampūrṇayauvanepūrṇayauvanāni
Abl.pūrṇayauvanātpūrṇayauvanābhyāmpūrṇayauvanebhyaḥ
Loc.pūrṇayauvanepūrṇayauvanayoḥpūrṇayauvaneṣu
Voc.pūrṇayauvanapūrṇayauvanepūrṇayauvanāni





Monier-Williams Sanskrit-English Dictionary

---

  पूर्णयौवन [ pūrṇayauvana ] [ pūrṇá-yauvana ] m. f. n. one whose youth is in full vigour Lit. Daś.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,