Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

त्रिषवण

त्रिषवण /tri-ṣavaṇa/
1. bah. сопровождаемый тремя выжиманиями сомы; см. सोम ;
2. n.
1) трёхкратное выжимание сомы в течение дня
2) трёхкратное омовение в течение дня

Adj., m./n./f.

m.sg.du.pl.
Nom.triṣavaṇaḥtriṣavaṇautriṣavaṇāḥ
Gen.triṣavaṇasyatriṣavaṇayoḥtriṣavaṇānām
Dat.triṣavaṇāyatriṣavaṇābhyāmtriṣavaṇebhyaḥ
Instr.triṣavaṇenatriṣavaṇābhyāmtriṣavaṇaiḥ
Acc.triṣavaṇamtriṣavaṇautriṣavaṇān
Abl.triṣavaṇāttriṣavaṇābhyāmtriṣavaṇebhyaḥ
Loc.triṣavaṇetriṣavaṇayoḥtriṣavaṇeṣu
Voc.triṣavaṇatriṣavaṇautriṣavaṇāḥ


f.sg.du.pl.
Nom.triṣavaṇātriṣavaṇetriṣavaṇāḥ
Gen.triṣavaṇāyāḥtriṣavaṇayoḥtriṣavaṇānām
Dat.triṣavaṇāyaitriṣavaṇābhyāmtriṣavaṇābhyaḥ
Instr.triṣavaṇayātriṣavaṇābhyāmtriṣavaṇābhiḥ
Acc.triṣavaṇāmtriṣavaṇetriṣavaṇāḥ
Abl.triṣavaṇāyāḥtriṣavaṇābhyāmtriṣavaṇābhyaḥ
Loc.triṣavaṇāyāmtriṣavaṇayoḥtriṣavaṇāsu
Voc.triṣavaṇetriṣavaṇetriṣavaṇāḥ


n.sg.du.pl.
Nom.triṣavaṇamtriṣavaṇetriṣavaṇāni
Gen.triṣavaṇasyatriṣavaṇayoḥtriṣavaṇānām
Dat.triṣavaṇāyatriṣavaṇābhyāmtriṣavaṇebhyaḥ
Instr.triṣavaṇenatriṣavaṇābhyāmtriṣavaṇaiḥ
Acc.triṣavaṇamtriṣavaṇetriṣavaṇāni
Abl.triṣavaṇāttriṣavaṇābhyāmtriṣavaṇebhyaḥ
Loc.triṣavaṇetriṣavaṇayoḥtriṣavaṇeṣu
Voc.triṣavaṇatriṣavaṇetriṣavaṇāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.triṣavaṇamtriṣavaṇetriṣavaṇāni
Gen.triṣavaṇasyatriṣavaṇayoḥtriṣavaṇānām
Dat.triṣavaṇāyatriṣavaṇābhyāmtriṣavaṇebhyaḥ
Instr.triṣavaṇenatriṣavaṇābhyāmtriṣavaṇaiḥ
Acc.triṣavaṇamtriṣavaṇetriṣavaṇāni
Abl.triṣavaṇāttriṣavaṇābhyāmtriṣavaṇebhyaḥ
Loc.triṣavaṇetriṣavaṇayoḥtriṣavaṇeṣu
Voc.triṣavaṇatriṣavaṇetriṣavaṇāni



Monier-Williams Sanskrit-English Dictionary
---

  त्रिषवण [ triṣavaṇa ] [ trí -ṣavaṇa ] m. f. n. connected with 3 Soma libations Lit. ŚBr. xii , 2 ( [ -sav ] ) Lit. ŚāṅkhŚr.

   [ triṣavaṇa ] n. pl. the 3 Soma libations Lit. MBh. iii ( [ -sav ] )

   sg. ( with or without [ snāna ] ) the 3 ablutions (at dawn , noon , and sunset) ( also [ triḥ-snāna ] Lit. Kām. ii , 28) , Lit. xiii Lit. Mn. ( [ -sav ] Lit. MārkP. xxiii)

   [ triṣavaṇam ] ind. at dawn , noon , and sunset Lit. Āp. Lit. MānGṛ.

   m. N. of a man Lit. BrahmaP. ii , 12 and 18 , 19


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,